Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
॥३९८॥
अथ भाष्यम्विशेषा०
नाऊण केवलेणं भासइ न सुएण ज सुयाईओ। पण्णवणिज्जे भासइ नाणभिलप्पे सुयाईए ॥ ८३०॥ तत्थ वि जोग्गे भासइ नाजोग्गे गायाणुवित्तीए । भणिए व जम्मि सेसं सयमूहइ भणइ तम्मत्तं ॥८३१॥ वइजोगो तं न सुर्य खओवसमियं सुयं जओ न तओ । विन्नाणं से खइयं सद्दो उण दव्वसुयमित्तं ॥८३२॥ सेसं छउमत्थाणं विन्नाणं सुयाणुसारेणं । तं भावसुयं भण्णइ खओवसमिओवओगाओ ॥ ८३३ ॥ भण्णंतं वा न सुयं सेसं कालं सुयं सुणेताणं । तं चेव सुयं भण्णइ कारणकज्जोवयारेण ॥ ८३४ ॥ अहवा वइजोगसुयं सेसं सेसं ति जं गुणब्भूयं । भावसुयकारणाओ जमप्पहाणं तओ सेसं ॥ ८३५ ॥ वइजोगसुयं तेसिं ति केइ तेसिं ति भासमाणाणं । अहवा सुयकारणओ वइजोगसुयं सुणेताणं ।। ८३६ ॥
सप्तापि व्याख्यातार्था एव । नवरं प्रथमगाथायां यद् यस्मात् श्रुतातीतः केवलज्ञानेनैवाऽवभासितसमस्तत्रिभुवनादरत्वात् श्रुतातिक्रान्तोऽसौ भगवान् केवली 'सुयाईए ति' वाग्गोचरातिक्रान्तत्वेन श्रुतातीतानर्थान् न भाषत इति । तृतीयगाथायां 'न तउत्ति' तकः क्षयोपशमोऽस्य केवलिनो नास्तीति ॥ ८३०॥८३१ ॥८३२ ।। ८३३ ।। ८३४ ॥ ८३५॥ ८३६ ॥
तदेवं प्रतिपादितं केवलज्ञानखरूपम् । अथाऽस्य गत्यादिद्वारेषु सत्पदप्ररूपणतादयो वाच्याः । तत्र गतौ तावत्- मनुष्यKP सिद्धयोः केवलज्ञानं प्राप्यते । इन्द्रियद्वारे- अतीन्द्रियाणाम् ; कायद्वारे- सकाया-ऽकाययोः, योगद्वारे- सयोगा-ऽयोगयोः; कि वेदद्वारे- अवेदकानाम् ; कषायद्वारे- अकषायाणाम्; लेश्याद्वारे- सलेश्या ऽलेश्ययोः; सम्यक्त्वद्वारे- सम्यग्दृष्टीनाम् ; ज्ञानद्वारे
१ ज्ञात्वा केवलेन भाषते न श्रुतेन यत् श्रुतातीतः । प्रज्ञापनीयान् भाषते नाऽनभिलाप्यान् श्रुतातीतान् ॥ ८३०॥ तत्रापि योग्यान भाषते नाऽयोग्यान् ग्राहकानुवृत्या । भणिते च यस्मिन् शेषं स्वयमूहते भणति तन्मात्रम् ॥ ८३१॥ पाग्योगस्तद् न श्रुतं क्षायोपशमिकं श्रुतं यतो न सकः । विज्ञानं तस्य क्षायिक शब्दः पुनद्रव्यश्रुतमात्रम् ॥ ८३२ ॥ शेष छमस्थानां विज्ञानं श्रुतानुसारेण । तद् भावभुतं भण्यते क्षायोपशमिकोपयोगात् ॥ ८३३ ॥ भण्यमानं वा न श्रुतं शेष कासं श्रुतं शृण्वताम् । तदेव श्रुतं भण्यते कारणकार्योपचारेण ॥ ८३४ ॥ अथवा वाग्योगधुतं शेषं शेषमिति यद् गुणभूतम् । भावधुतकारणाद् यदप्रधानं ततः शेषम् ॥ ८३५ ॥ वाग्योगश्रुतं तेषामिति केचित् तेषामिति भाषमाणानाम् । अथवा श्रुतकारणतो वाग्योगक्षुतं शृण्वताम् ॥ ३६॥
सुपरस86666ORE
॥३९८॥
For Personal and
Use Only
Loading... Page Navigation 1 ... 198 199 200 201 202