Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 191
________________ विशेषा. बृहदतिः । ॥३८९॥ DO अथ ज्ञानपञ्चकभणनक्रमाऽऽयातस्य मनःपर्यायज्ञानस्य प्रस्तावनी कर्तुमाह ओहिविभागे भणियं पि लद्धिसामण्णओ मणोनाणं । विसयाइविभागत्थं भणइ नाणकमायातं ॥८०९॥ प्रकटाथैव ॥ इत्येकादशगाथार्थः ॥ ८०९॥ तदेवं प्रतिज्ञातं मनःपर्यायज्ञानमाह मणपज्जवनाणं पुण जणमणपरिचिंतियत्थपागडणं । माणुसखेत्तनिबद्ध गुणपच्चइयं चरित्तवओ॥८१०॥ मनःपर्यायज्ञानं माग् निरूपितशब्दार्थम् । पुनःशब्दोऽवधिज्ञानादस्य विशेषद्योतनार्थः । इदं हि रूपिद्रव्यनिबन्धनत्व-क्षायोपशमिकत्व-प्रत्यक्षत्वादिसाम्येऽपि सत्यवधिज्ञानात् खाम्यादिभेदेन विशिष्टमिति । तत्र विषयमाश्रित्य स्वरूपत इदं प्रतिपादयति-जायन्त । इति जनास्तेषां मनांसि जनमनांसि तैः परिचिन्तितो जनमनःपरिचिन्तितः स चासावर्थश्च तं प्रकटयति प्रकाशयति जनमनःपरिचिन्तितार्थप्रकटनम् । मानुषक्षेत्रमर्धतृतीयद्वीप-समुद्रपरिमाणं तन्निवदम् , न खलु तदहिभूतप्राणिमनास्यवगच्छतीति भावः । गुणा विशिष्टदिमाप्ति-क्षान्त्यादयस्त एव प्रत्ययाः कारणानि यस्य तद् गुणप्रत्ययम् । चारित्रमस्याऽस्तीति चारित्रवांस्तस्य चारित्रवत एवेदं भवति, तस्याऽप्यप्रमत्तर्द्धिमाप्तत्वादिसमयोक्तविशेषविशिष्टस्यैव ।। इति नियुक्तिगाथार्थः ॥ ८१० ॥ अथ भाष्यं तत्र पुनःशब्दार्थ तावदाह पुणसदो उ विसेसे रूविनिबंधाइतुल्लभावे वि । इदमोहिन्नाणाओ सामिविसेसाइणा भिन्नं ॥ ८११ ॥ गताथैव ।। ८११॥ अथ कस्य तद् भवति, कियत्क्षेत्रविषयं च ?, इत्याह "तं संजयस्स सव्वप्पमायरहियस्स विविहरिद्धिमओ । समयक्खेतभितरसण्णिमणोगयपरिण्णाणं ॥८१२॥ १५. छ. 'नभणनस्य' । २ क. ग. 'नां कुर्वनाह' । ३ अवधिविभागे भणितमपि लब्धिसामान्यतो मनोज्ञानम् । विषयादिविभागार्थ भणति ज्ञानाकमायातम् ॥ ८०९ ॥ ४ मनःपर्यवज्ञानं पुनर्जनमनःपरिचिन्तितार्थप्रकटनम् । मनुष्यक्षेत्रनिवदं गुणप्रत्ययितं चारित्रवतः ॥ १०॥ ५ क. ग. 'सामान्येऽपि'। ॥३८९॥ ६ पुनःशब्दस्तु विशेष रूपिनियन्धादितुल्यभावेऽपि । इदमवधिज्ञानात् स्वामिविशेषादिना भिन्नम् ॥11॥ - तत् संयतस्य सर्वप्रमादरहितस्य विविधमितः । समयक्षेत्राभ्यन्तरसंज्ञिमनोगतपरिज्ञानम् ॥ १२॥ ८ क, ख, ग, 'त्तभंत'। Ca

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202