Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 190
________________ का विशेषा. बृहद्वत्तिः। ॥३८८॥ AD S तमेव विषयसंग्रहमाहदेव्वाइं अंगुला-वलिसंखेजाईयभागविसयाइं । पेच्छइ चउग्गुणाई जहण्णओ मुत्तिमंताई ॥ ८०७ ॥ उक्कोसं संखाईयलोगपोग्गलसमानिबद्धाइं । पइदव्वं संखाईयपजयाइं च सव्वाइं ॥ ८०८ ॥ जघन्यतो मूर्तिमन्ति द्रव्याण्यवधिज्ञानी पश्यतीति संटङ्कः । कथंभूतानि ?, इत्याह- 'अंगुलेत्यादि' अङ्गुलसंख्यातीतभागविषयाणि, आवलिकासंख्यातीतभागविषयाणि चेत्यर्थः । भावतस्तु प्रतिद्रव्यं चत्वारो गुणा धर्माः पर्याया येषां तानि चतुर्गुणानि पश्यति । इदमुक्तं भवति- जघन्यतोऽवधिज्ञानी द्रव्यतः, क्षेत्रतश्चाङ्गुलासंख्येयभागवर्तीनि मूर्तद्रव्याणि पश्यति, कालतस्त्वेतावद्व्याणामावलिकाऽसंख्येयभागाभ्यन्तरवर्तिनोऽतीतान , अनागतांश्च पर्यायान् पश्यति, भावतस्तु प्रतिद्रव्यं चतुरः पर्यायान् पश्यतीति।। उत्कृष्टतस्तु द्रव्यतः क्षेत्रतश्चाऽसंख्येयलोकाकाशखण्डावगाढानि सर्वाण्यपि मूर्तद्रव्याणि पश्यति । एतानि चैकस्मिन्नेव लोकाकाशेऽवगाहानि प्राप्यन्ते, शेषलोकावगाढानां तु दर्शनं शक्तिमात्रापेक्षयैवोच्यते । कालतस्त्वेषां द्रव्याणामसंख्यातोत्सर्पिण्य-वसर्पिणीसमान्तर्गतानतीता-ऽनागतांश्च पर्यायान् पश्यति । भावतस्त्वेकैकद्रव्यमाश्रित्याऽसंख्येयपर्यायाण्येतानि पश्यति । इह च दर्शनक्रियासामा| न्यमात्रमाश्रित्य 'पश्यति' इत्युक्तम् , विशेषतस्तु जानाति पश्यतीति च सर्वत्र द्रष्टव्यम् ॥ ८०८॥ तदेवं जघन्यत उत्कृष्टतश्च प्राग विस्तरतः प्रोक्तोऽवधिविषयः, इदानीं तु स एव संक्षेपत उक्तः । PIRMIREORGERIOTSSCIRRIPPIRIDIARIERS TAGARATAमरसससससससारपसारपसासारामार ॥ तहणने च सप्रसङ्गमवधिज्ञानं समाप्तमिति ॥ ॥३८८॥ १ व्याण्यङ्गला-ज्वलिसंख्यातीतभागविषयाणि । प्रेक्षते चतुर्गुणानि जघन्यती मूर्तिमन्ति ॥ ८०७॥ उत्कृष्टतः संख्यातीतलोकपुद्गलसमानिबद्धानि । प्रतिद्रव्यं संख्यातीतपर्ययाणि च सर्वाणि ॥ ८०८ ॥ २ घ. छ. 'ताना' । Jan Education Internat For Personal and Private Use Only www.jaineltrary.org

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202