Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 188
________________ S शेषास्तु त्रयोदश लब्धयः स्त्रीणां भवन्तीति सामर्थ्याद् गम्यते । अर्थतास्तावत् सप्त, अन्यच्च ऋजुमति-विपुलमतिलक्षणं लब्धिविशेषाद्वयं पुरुषाणामप्यभव्यानां न संभवतीति दर्शयितुमाह बृहद्वत्तिः । " 'रिजुमइ-विउलमईओ सत्त य एयाओ पुथ्वभणियाओ । लद्धीओ अभव्वाणं होति नराणं पि न कयाइ ॥५॥ ॥३८६॥ अभवियमहिलाणं पि हु एयाओ न होंति भणियलद्धीओ । महुखीरासवलद्धी बि नेय सेसा उ अविरुज्झा ॥ ६ ॥" इत्यलं प्रसङ्गेन । प्रकृतमुच्यते- यदिह विंशतिसंख्यया केचिल्लब्धीनियमयन्ति, तद् भवतां प्रमाणं नवा ? । इत्याह- 'तं न जुज्जए इत्यादि । कुतो न युज्यते ?, इत्याह-लब्धिरिति यः 'अतिशयः' इति वाक्यशेषः, स तावल्लब्धिरहितसामान्यजीवेभ्यो विशेष उच्यते । ते च विशेषाः कर्मक्षय-क्षयोपशमादिवैचित्र्याज्जीवानामपरिमिताः संख्यातुमशक्याः, इति कथं विंशतिसंख्यानियमस्तेषां युज्यते। किश्च, गणधरत्व-पुलाकत्व-तेजःसमुद्धाता-ऽऽहारकशरीरकरणादिकास्तावत् प्रसिद्धा अपि बढ्यो लब्धयः श्रूयन्ते, तासामपीथमसंग्रहः स्यादिति । एतदेवाह- 'गणहरेत्यादि' ॥ ८०२ ॥ ८०३ ॥ अत्रैव प्रक्रमे परमतमाशङ्कय निराकर्तुमाह भव्वा-भव्वाइविसेसणत्थमहवा तयं पि सवियारं । भव्वा वि अभव्व ब्विय जं चक्कहरादओ भाणया॥८०४॥ 'अहव त्ति' अथवेत्थं ब्रूयात् परः- भव्या-ऽभव्यादिविशेषणार्थ विंशतिसंख्यानियमनम्- एता विंशतिलब्धयो भव्यानामेव, A शेषास्तु भव्या-ऽभव्यसाधारणा इति । तदपि सविचार- सव्यभिचारम् , यतो विंशतेरन्यत्रापि गणधर-पुलाका-ऽऽहारकादिलब्धयो । भव्यानामेव भवन्ति, विंशतिमध्यपठिता अपि च वैक्रिय-विद्याधरादिलब्धय आमोषध्यादिलब्धयश्चाऽभव्यानामपि भवन्तीति सर्वत्र व्यभिचारः। किञ्च, भव्यत्वेन प्रसिद्धा अपि चक्रवर्त्यादयो यद् यस्मात् तैविंशतिलब्धिवादिभिरेतास्वेव विंशतिलब्ध्यन्तर्वर्तिनीष्वामोंपधि-चैक्रियकरण-विद्याधरत्वादिकाखभव्यसाधारणत्वेनाऽभव्यलब्धिषु मध्ये भणिताः पठिताः, इतीत्थमपि व्यभिचारः, आमपौषध्यादिलब्धिवचक्रवोदिलब्धीनामप्यभव्यस्य प्राप्तिप्रसङ्गात् । न च चक्रवादिलब्धयः कदाचिदप्यभव्यस्य संभवन्ति ॥ ८०४ ॥ ealer हस्सा CorpoPRGooseo , ऋजुमति-विपुलमती सप्त चैताः पूर्वभणिताः । लन्धयोऽभव्यानां भवन्ति नराणामपि न कदाचित् ॥ ५॥ अभव्य-महिलानामपि खलु एता न भवन्ति भणितलब्धयः । मधुक्षीराऽऽनवलब्धिरपि ज्ञेयाः शेषास्वविरुद्वाः॥६॥ २ भव्या-ऽभव्यादिविशेषणार्थमथवा तदपि सविचारम् । भव्या अप्यभव्या इव यच्चक्रधरादयो भणिताः ॥ ८०४ ॥ ॥३८६॥ Jain Educamera internati For Personal and Private Use Only HAWwww.jaineltrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202