Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
राजमारपसारासादार
बृहदा
विशेषा० ॥३६६॥
चयइ च्चिय पडिवाई अणाणुगामी चुओ पुणो होइ । नर-तिरिग्गहणं पाओ जं तेसु विसोहिसंकेसा ॥ ७४५ ॥
नियतानुगामिनोरप्रतिपात्यनुगामिनोः फड्कयोरित्यर्थः, को भेदः?- न कश्चिदिति पराभिप्रायः । को वाऽनुगाम्य-प्रतिपाति- विपक्षयोः- अननुगामि-प्रतिपातिनोर्मेंदः। अत्रोत्तरमाह-यो नियतोऽप्रतिपातीस चलद्दीपिकेव नियमादन्यत्र गच्छन्तमवधिमन्तमनुयातिअनुगच्छत्येव, यस्त्वनुगामी स नियतो वा स्यादनियतो वा- अप्रतिहतलोचनवदप्रतिपाती स्यात् , उपहतलोचनवत् प्रतिपाती वा स्यादित्यर्थः । प्रतिपक्षभेदमाह-'चयइ च्चियेत्यादि' च्यवत एव प्रतिपतत्येवप्रतिपाती, च्युतोऽपि च कदाचिद्देशान्तरे जायत इत्यत्रापि संवध्यते, अनानुगामुकस्तु नैवस्वरूपः, यतोऽसौ यत्र देशे तिष्ठतः समुत्पन्नस्तत्रैव तिष्ठतश्च्यवते, नवा; च्युतोऽपि च देशान्तरे पुनरप्युत्पत्तिप्रदेशे समायातस्य भवति, इति प्रतिपात्य-ऽननुगामुकयोर्भेदः । 'नरेत्यादि' इह तीव्र मन्दद्वारमिदम् , तीव्र-मन्दता च फडकानां विशुद्धिसंक्लेशवशाज्जायते, विशुद्धिसंक्लेशाश्च तथाविधाः प्रायस्तिर्यग-मनुष्येषु, इतीह 'फेड्डा य आणुगामी' इत्यादिगाथायाः पर्यन्ते 'मणुस्स-तेरिच्छे' इति नर-तिर्यग्ग्रहणं कृतमिति ॥ ७४४ ॥ ७४५॥
अथ प्रेर्यान्तरमुत्थाप्य परिहरन्नाह
गहणमणुगामियाईण किं कयं तिव्व-मंदचिंताए । पायमणुगामिनियया तिव्या मंदा य जं इयरे ॥७४६॥
ननु चास्य तीव्र-मन्दद्वारत्वात् तीव्र-मन्दचिन्तायां प्रस्तुतायां किमित्यनुगामुकादिफड्डकग्रहणं कृतम् ?- अप्रस्तुतैव फडकारूपणेति भावः । प्रतिविधानमाह- 'पायमित्यादि' अनुगामीनि, अप्रतिपातीनि च फड्डकानि यस्मात् प्रायस्तीवाणि भवन्ति, इतराणि त्वननुगामीनि, प्रतिपातीनि च प्रायो मन्दानि, मिश्राणि तूभयस्वभावानि; अतः फड्डकमरूपणाोमियं तीव-मन्दद्वारता गम्यत एवेति ॥७४६॥
अथ मतान्तरमुपदर्य तस्याप्यविरुद्धतामाह
अण्णे पडिवायु-प्पायदार एवाणुगामियाईणि । नर-तिरियग्गहणेणं अहवा दोसुं पि न विरुद्धं ॥७४७॥
• च्यवत एवं प्रतिपाती अननुगामी च्युतः पुनर्भवति । नर-तिर्यग्ग्रहणं प्रायो यत् तेषु विशुद्धिसंक्लेशात् ॥ ७४५ ॥ २ गाथा ७३९ ।
ग्रहणमनुगामिकादीनां किं कृतं तीव-मन्दचिन्तायाम् । प्रायोऽनुगामिनियतानि तीव्राणि मन्दानि च यदितराणि ॥ ७५६ ॥ ४ घ.छ. यामपि ती' । अन्ये प्रतिपातो-त्पादद्वार एवाऽनुगामिकादीनि । नर-तिर्यग्ग्रहणेनाऽथवा दूयोरपि न विरुद्धम् ॥ ७४७ ॥
॥३६६॥
Jan Education intem
For Personal and Private Use Only
www.jaineltrary.ary
Loading... Page Navigation 1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202