Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
SIDHA
विशेषा०
॥३६७॥
अन्ये त्वाचार्याः 'फडा य असंखेज्जा' इत्यादिगाथया तीव-मन्दद्वारमभिधायानन्तरमेव वक्ष्यमाणे प्रतिपातो-त्पादद्वार एव 'फंड्डा य आणुगामी' इत्यादिगाथोक्तानुगामुकादीन् भेदानाचक्षते । केन कारणेन त एवमाचक्षते ?, इत्याह- 'नरतिरियग्गहणेणं बृहद्वात्तिः । ति' । इदमुक्तं भवति-प्रतिपातो-त्पादयोस्तिर्य-मनुष्यावधेरेव घटनात् तद्विषयमेव प्रतिपातो-त्पादद्वारम् । अतो नर-तिर्यग्ग्रहणादेतेऽप्यानुगामिकादयो भेदाः प्रतिपातो-त्पादद्वारान्त विन एवः इत्यन्याचार्याभिप्रायः । अथवा द्वयोरपि तीव्रमन्द-प्रतिपातोत्पादद्वारयो। रिदमानुगामुकादिभेदकथनमर्थतो न किश्चिद् विरुद्धम् , तीव्र-मन्दस्वरूपे, प्रतिपातो-त्पादवति चावधावनुगामुकादिभेदानां घटनात् ॥ इति गाथाष्टकार्थः ॥ ७४७॥
॥ गतं तीव्र-मन्दद्वारम् ॥ अथ प्रतिपातो-त्पादद्वारमाहबाहिरलंभे भज्जो दव्वे खेत्ते य काल-भावे य । उप्पाय-पडिवाओ वि य तदुभयं चेगसमयेणं ॥ ७४८ ।।
अवधिमतो बहिर्वायो योऽवधिस्तस्य लाभः प्राप्तिरुत्पत्तिस्तस्मिन् बाह्यावधिलाभे भाज्यो भजनीयः । कोऽसौ ?, इत्याहउत्पादः, प्रतिपातः, तदुभयं चैकसमयेन । क विषये य उत्पादादयः १, इत्याह- द्रव्य-क्षेत्र-काल-भावेषु ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। ७४८॥
अथ भाष्यम्बाहिरओ एगदिसो फड्डोही वाहवा असंबद्धो । दव्वाईसु भयणिज्जा तत्थुप्पायादओ समये ॥७४९॥
इह बाह्यावधिरुच्यते । कः ?, इत्याह- योऽवधिमत एकस्यां दिशि भवति । अथवाऽनेकास्वपि दिक्षु यः फडकावधेरन्योऽन्यं । विच्छिन्नः सान्तरो भवति, सोऽपि बाह्यावधिः, तद्यथा- । अथवा, सर्वतः परिमण्डलाकारोऽप्यवधिर्योऽवधिमतो जीवस्याङ्गुलमानादिना व क्षेत्रव्यवधानेन सर्वतोऽसंबद्धः सोऽपि बाह्यावधिस्तद्यथा- इति तावद् भाष्यकार-चिरन्तनटीकाकृतामभिप्रायः । आवश्यकचूर्णिकार
॥३६७|| १ गाथा ४३८ । २ गाथा ७३९३ बाह्यलाभे भाज्यो द्रव्ये क्षेत्रे च काल-भावयोश्च । उत्पाद-प्रतिपातावपि च तदुभयं चैकसमयेन ॥ ७४८ ॥
• बासत एकदिकः फहकावधिर्वाऽथवाऽसंबद्धो । न्यादिषु भजनीयास्तत्रोत्पादादयः समये ॥ ५९॥
For Personal and Prevate Une Grey
H
om.jaineltrary.org
Loading... Page Navigation 1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202