Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ॥३६३॥
___ इह स्वरूपेण तावत् समस्तपुद्गलास्तिकायलक्षणानि द्रव्याण्याधारभूतात् स्वक्षेत्रात् 'अनन्तगुणानि' वर्तन्त इति लिङ्गव्यत्ययेनात्रापि योज्यते, एकैकाकाशप्रदेशेऽनन्तस्य परमाणु-ब्यणुकादिद्रव्यस्यावगाहनात् । पर्यवाः पर्यायाः पुनः स्वाश्रयभूताद् द्रव्यादनन्तगुणाः, एककस्य परमाण्वादेरनन्तपर्यायत्वादिति । एवंभूतं क्षेत्रादीनां स्वरूपं वर्तत इति स्वरूपकथनमात्रं तावत् कृतम् । प्रकृतोपयोग्याह-'निययाहारेत्यादि' द्रव्यस्य निजकाधारः क्षेत्रम् , पर्यायाणां तु निजकाधारो द्रव्याणि, तदधीना च तेषां द्रव्य-पर्यायाणां सामान्येन वृद्धिः, हानिश्च भवति । क्षेत्रस्य चतुर्विधायां वृद्धौ हानौ वा द्रव्यस्यापि तथैव ते प्राप्नुतः, द्रव्यस्य द्विविधायां वृद्धौ हानौ वा पर्यायाणामपि तथैव ते युज्यते, इत्येवं यथा परः प्रतिपादयति, तथा वयमपि स्वरूपस्थितिसामान्यचिन्तायां मन्यामहे, नात्र विवाद इति भावः । परं किन्तु 'न उ निययेत्यादि' न तु निजकाधारवशादवधिनिबन्धोऽवधिविषयो वर्धते हीयते वा, यतः परीतः प्रतिनियतोऽसौ यथोक्तस्वरूपेण क्षयोपशमनियमितोऽसौ चित्रक्षयोपशमत्वाच्चित्रोऽनेकरूपो यथा युक्त्या घटते तथैवाऽयं प्रवर्तते, तामुल्लवयाऽन्यथापि च प्रवर्तत इति | नाऽत्रैकान्तः । आज्ञाग्राह्यश्च प्रायेणाऽयम् , इत्याज्ञैवात्र प्रमाणं, किं खेच्छामवृत्तशुष्कतर्कयुक्त्युपन्यासेन । पायोग्रहणाद् यथासंभव युक्तिरपि वाच्या ।। इति गाथानवकार्थः ।। ७३६ ॥ ७३७ ॥
॥गतं चलद्वारम् ।। अथ तीव्र-मन्दद्वारमभिषित्सुराहफैड्डा य असंखेज्जा संखेज्जे यावि एगजीवस्स । एगप्फड्डुवओगे नियमा सव्वत्थ उवउत्तो ॥ ७३८ ॥ फड्डा य आणुगामी अणाणुगामी य मीसया चेव । पडिवाई अपडिवाई मीसा य मणुस्स-तेरिच्छे ॥ ७३९ ॥
अपवरकादिजालकान्तरस्थप्रदीपप्रभानिर्गमस्थानानीवाऽवधिज्ञानावरणक्षयोपशमजन्यान्यवधिज्ञाननिर्गमस्थानानीह फड्डकान्युच्यन्ते । तानि चैकजीवस्य संख्येयानि, असंख्येयान्यपि च भवन्ति । तत्र चैकफड्डकोपयोगे जन्तुर्नियमात् सर्वत्र सर्वैः फडकैरुपयुक्तो भवति, एकोपयोगत्वाज्जीवस्य, एकलोचनोपयोगे द्वितीयलोचनोपयुक्तवदिति । एतानि च फडकानि त्रिधा भवन्ति, तद्यथा- अनुगमनशीलान्यानुगामुकानि- यत्र देशे तिष्ठतोऽवधिमतो जीवस्योत्पन्नानि, ततोऽन्यत्रापि व्रजतस्तस्यानुयायीनीत्यर्थः, एतद्विपरीतानि त्वनानुगामुकानि, आनुगामुका-ऽनानुगामुकोभयस्वरूपाणि तु मिश्राणि- कानिचिद् देशान्तरानुयायीनि, कानिचिद् नेत्यर्थः । एतानि च
1 फहकान्यसंख्येवानि संख्येयानि चाप्येकजीवस्य । एकपड्कोपयोगे नियमात सर्वत्रोपयुक्तः ॥ १८ ॥ फडकानि चानुगामीन्यननुगामीनि मिश्राणि चैव । प्रतिपातीन्यप्रतिपातीनि मिश्राणि च मनुष्य-तिर्थक्षु ॥ ३९ ॥
॥३६३॥
aran
For Personal and Prevate Une Grey
Loading... Page Navigation 1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202