Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
॥३६०॥
DESHBOOBOOTES
NaDOPesa
ततः परं तेभ्योऽनन्तभागाधिकानि कश्चित् पश्यति, अपरस्तु तेभ्योऽनन्तगुणवृद्धान्येव तानि पश्यति; न त्वसंख्यातभागाधिक्यादिना वृद्धानि, वस्तुस्वाभाव्यात् ; अपरस्ततः परं पूर्वोपलब्धेभ्योऽनन्तभागहीनानि द्रव्याणि पश्यति, अन्यस्त्वनन्तगुणहीनान्येव तानि तेभ्यः बहद्धत्तिः। | पश्यति, न त्वसंख्यातभागहीनत्वादिना हीनानि पश्यति, तथास्वाभाब्यादिति । पर्यायेषु पुनः पूर्वोक्ता पड्विधाऽपि वृद्धिनिर्वा | भवति ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ ७२८ ॥
अथ विस्तरार्थं भाष्येणाह
वुड्ढी वा हाणी वाऽणंता-संखिज्ज-संखभागाणं । संखिज्जा-सेंखिज्जा-णतगुणा चेति छब्भेया ॥ ७२९ ॥
अनन्तश्चाऽसंख्येयश्च संख्येयश्च ते तथा, ते च ते भागाश्च, तेषां वृद्धिानिर्वेति । एवं त्रिविधे प्रत्येकं वृद्धि-हानी भवतः । अपरमप्यनयोः प्रत्येकं त्रैविध्यमाह- 'संखेजेत्यादि' गुणशब्दः प्रत्येकमभिसंवध्यते । ततश्च संख्यातगुणा, असंख्यातगुणा, अनन्तगुणा चेत्येवं त्रिविधा प्रत्येकं वृद्धिानिश्चेति । इत्थं वृद्धि हान्योः प्रत्येक पूर्वदर्शितं षड्विधत्वं भावनीयमिति ॥ ७२९ ॥
तदेवं वृद्धि-हान्योः प्रत्येक षड्विधत्वं सामान्येनोपदर्येदानी क्षेत्र-कालयोद्धि-हानिचातुर्विध्यस्य भावार्थ दर्शयन्नाह__ पैइसमयमसेंखिज्जइभागहियं कोइ संखभागहियं । अन्नो संखेजगुणं 'खित्तमसेंखिजगुणमण्णो ॥ ७३०॥
पेच्छइ विवड्ढमाणं हायंतं वा, तहेव कालं पि । नाणंतवुड्ढि-हाणी पेच्छइ जं दो वि नाणंते ॥७३१॥
गतार्थे एव, नवरं क्षेत्र-कालयो ऽनन्ते वृद्धि-हानी । कुतः१, इत्याह- 'पेच्छईत्यादि' यद् यस्माद् द्वावपि क्षेत्र-कालौ नाऽनन्ताववधिज्ञानी पश्यति, पूर्वोक्तयुक्तेरिति ॥ ७३० ॥ ७३१॥
अथ द्रव्यविषये प्रत्येकं द्विविध वृद्धि-हानी, पर्यायविषयां तु वृद्धि हानि च प्रत्येक पविधामाह-' देव्यमणंतंसहियं अनंतगुणवढियं च पेच्छेज्जा । हायंतं व, भावम्मि छविहा वुढि-हाणीओ ॥७३२॥
, वृद्धिर्वा हानिर्वाऽनन्ता-ऽसंख्येय-संख्यभागानाम् । संख्येया-ऽसंख्येया-ऽनन्तगुणा चेति पभेदा ॥ ७२९ ॥ २ घ.छ. 'संखेज्ज'। ३ प्रतिसमयमसंख्येयभागाधिकं कश्चित् संख्यभागाधिकम् । अन्यः संख्येयगुणं क्षेत्रमसंख्येयगुणमन्यः ॥ ७३०॥ प्रेक्षते विवर्धमानं हीयमानं वा तथैव कालमपि । नानन्तवृद्धि-हानी, प्रेक्षते यद् वे अपि नाऽनन्ते ॥ ७३१ ॥ ४ प.छ. 'खेत्त' ।
॥३६॥ ५ द्रव्यमनन्तांशाधिकमनन्तगुणवर्धितं च प्रेक्षेत । दीयमानं वा, भावे पदविधे वृद्धि-हानी ॥ ७३२ ॥
For Personal
Use Only
Loading... Page Navigation 1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202