Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ॥३५८॥
बृहद्वत्तिः ।
गतार्थे एव, नवरं तत्र विवक्षितक्षेत्रे, अन्यत्र वा गतस्यावधिमतो द्रव्यविषयेऽन्तर्मुहूर्तमेवोपयोगो भवति । 'दव्वेत्यादि' तत्रैव विवक्षिते द्रव्ये 'गुण त्ति' गुणेष्वपरापरेषु संचरतः सप्ताऽष्टौ वा समयानवधेरुपयोगो भवति । अन्ये त्वाहुः- गुणेष्वष्टौ, पर्यायेषु सप्त समयानिति ।। ७२१ ॥ ७२२ ॥
किमित्येवम् ?, आह
जह जह सुहुमं वत्थु तह तह थोवोवओगया होइ । दव्व-गुण-पज्जवसुं तह पत्तेयं पि नायव्वं ॥ ७२३ ॥ गताथैव ॥ ७२३ ॥ अथ लब्धितोऽवस्थानमाहतेत्थण्णत्थ य खित्ते दव्वे गुण-पज्जवो-वओगे य । चिट्ठइ लही सा पुण नाणावरणक्खवोवसमो।।७२४॥
सा सागरोवमाइं छावठिं होज्ज साइरेगाई । विजयाईसु दो वारे गयस्स नरजम्मणा समयं ।। ७२५ ॥ गतार्थे ॥ ७२४ ॥ ७२५ ॥ अथोपलब्धिविषयं जघन्यमवस्थानमाह
सव्वजहण्णो समओ दव्वाईसु होइ सब्बजीवाणं । अत्र नर-तिरश्चां समयादूर्ध्वमवधेः प्रतिपाताद योगाद् वोपयोग-लब्ध्योः समयमवस्थानं परोऽवगच्छत्येवः अतः सुर-नारकविषयमेतत् पृच्छन् गाथार्धमाह
से पुण सुर-नारगाणं हविज्ज किह खेत्त-कालेसु ? ॥ ७२६ ॥ स पुनः सुर-नारकाणां द्रव्यादिष्ववधिलब्ध्यु-पयोगयोर्जघन्यतः कथं समयोऽवस्थानम् ?- कतिष्ठता सुर-नारकाणाम्
1 यथा यथा शूक्ष्म वस्तु तथा तथा स्तोकोपयोगता भवति । द्रव्य-गुण-पर्यवेषु तथा प्रत्येकमपि ज्ञातव्यम् ॥ ७२३ ॥ २ तन्त्राऽन्यत्र च क्षेत्रे द्रव्ये गुण-पर्यवो-पयोगेषु च । तिष्ठति लब्धिः सा पुननिावरणक्षयोपशमः ॥ ७२४ ॥
सा सागरोपमाणि द्वाषष्टिर्भवति सातिरेकाणि । विजयादिषु द्वौ वारौ गतस्य नरजन्मना समकम् ॥ ७२५ ॥ ३ सर्वजघन्यः समयो इण्यादिषु भवति सर्वजीवानाम्। ४ पुनः सुर-नारकाणां भवेत् कथं क्षेत्र-कालयोः ॥ २६ ॥
arateelam
॥३५८॥
09
JainEducationaintamat
Loading... Page Navigation 1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202