Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
Rare
विशेषा०
॥२४८॥
'नेहत्थओ विसेसो भाग-प्पबहूण तेण तस्सेव । पडिवज्जमाण-पडिवनगाणमप्पा-बहुं जुत्तं ॥ ४४०॥ गताथैव ।। ४४०॥
वृहद्वत्तिः । अथ यदेव युक्तं तदेवाहथोवा पवज्जमाणा असंखगुणिया पवनयजहण्णा । उक्कोसप्नु य पवन्ना होति विसेसाहिया तत्तो ॥४४॥
आभिनिबोधिकस्य "जहन्नेणं एको वा, दो वा, तिन्नि वा; उक्कोसेणं असंखेजा" इत्येवं प्रतिपद्यमानकाः प्रोच्यन्ते ते सर्वस्तोकाः । तेभ्यो जघन्यपदवर्तिनः पूर्वप्रतिपन्नास्तेऽसंख्यातगुणाः, चिरकालसंकलितत्वात् , प्रतिपद्यमानकानां तु विवक्षितकसमयमात्रभावादिति । उत्कृष्टपदवर्तिनस्तु पूर्वप्रतिपन्नास्तेभ्योऽपि विशेषाधिका इति ॥ ४४१ ॥
प्रकारान्तरमप्यल्प-बहुत्वे दर्शयति
अहवा मइनाणीणं सेसयनाणीहिं नाणरहिएहिं । कज्जं सहोभएहि य अहवा गच्चाइभेएण ॥ ४४२ ॥
अथवा मतिज्ञानिनां शेषज्ञानिभिः सहाल्प-बहुत्वं प्रथमं वाच्यम् , यथा- 'मइनाणी सेसाणं जीवाणमणतभागम्मि' इति । ततो द्वितीयस्थाने 'नाणरहिएहि' इति, ज्ञानानि- व्याख्यानादिह मतिज्ञानादन्यानि गृह्यन्ते, तै रहिता वियुक्ताः पूर्वप्रतिपन्न-प्रतिपद्यमानकमतिज्ञानिन एव केवला इत्यर्थः, तैः सहितं मतिज्ञानिनामल्प-बहुत्वं स्वस्थान एव वक्तव्यम्, यथा 'थोवा पवजमाणा असंखगुणिया पवनयजहण्णा' इत्यादि । ततस्तृतीयस्थाने उभयैः शेषज्ञानिभिश्च समुदितैः सहाऽल्प-बहुत्वं तेषां कर्तव्यं, तद्यथा- 'सबथोवा मणपज्जवनाणी, ओहिनाणी असंखेज्जगुणा, मइनाणी सुयनाणी य दोवि सटाणे तुल्ला मज्झिल्लेहितो विसेसाहिया, केवलनाणी अणतगुणा' । एवं पूर्वप्रतिपन्न-प्रतिपद्यमानकविभागेनाऽप्यल्प-बहुत्वमिह स्वधियाऽभ्यूह्यमिति । अथवा गत्यादिभेदेन तत् कार्यम् , यथा-सर्वस्तोका मतिज्ञानिनो मनुष्याः, नारका असंख्यातगुणाः, ततस्तियश्चः, ततो देवा इति । एवं संभवतः सर्वत्र वाच्यमिति ॥ ४४२ ॥
नेहार्थतो विशेषो भागाप-बहोस्तेन तस्यैव । प्रतिपद्यमानक-प्रतिपनकानामल्पबहु (स्व) युक्तम् ॥ ४४० ॥ २ स्तोकाः प्रपद्यमाना असंख्यगुणिताः प्रपन्नकजघन्याः । उत्कृष्टतश्च प्रपन्ना भवन्ति विशेषाधिकारततः ॥ ४४१॥ ३ जघन्येनको वा, द्वी वा, अयो वा; उत्कृष्टतोऽसंख्येयाः। ४ अथवा मतिज्ञानिना शेषज्ञानिभिज्ञानरहितैः । कार्य सहोभयैश्वाधवा गत्यादिभेदेन ॥ ४४२ ॥ ५ प.छ. 'वक्तव्यम्।
FO॥२४८॥ ६ गाथा ४३८ । ७ गाथा ४४१ । ८ सर्वस्तोका मनःपयर्वज्ञानिनः, अवधिज्ञानिनोऽ-संख्येयगुणाः, मतिज्ञानिनः श्रुतज्ञानिनश्च द्वावपि स्वस्थाने तुल्या मध्यमाभ्यां विशेषाधिकाः,केवलज्ञानिनोऽनन्तगुणाः। ९ घ.छ. 'विकल्पना' ।
For Personal and Private Use Only
Loading... Page Navigation 1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202