Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्वतिः ।
विशेषा ॥३०८॥
अथाऽक्षेप-परिहारावाह
ओही खओवसमिए भावे भणिओ भवो तहोदईए। तो किह भवपच्चइओ वोत्तुं जुत्तोऽवही दोण्हं ? ॥५७३॥ सो वि हु खओवसमओ किंतु स एव खओवसमलाभो। तम्मि सइ हो अवस्सं भण्णइ भवपच्चओ तो सो॥५७४॥
व्याख्यातार्थे एव । नवरम् 'दोहं ति' सुर-नारकाणां सोऽपि सुर-नारकाणामवाधिः । 'खओवसमउ त्ति 'क्षयोपशमादेव । स च तस्मिन् सुर-नारकभवे सत्यवश्यं भवति, अतोऽसौ सुर-नारकावधिर्भवप्रत्ययो भण्यते ॥५७३।५७४॥
ननु कर्मणः क्षयोपशमादयः किं भवादिनिमित्ता भवन्ति ?, इत्याह
उदय-खय-खओवसमो-वसमा जं च कम्मुणो भणिया । दव्वं खित्तं कालं भवं च भावं च संपप्प॥५७५॥
यतः सक्-चन्दना-हि-विषादिद्रव्यादीनि प्राप्य प्राणिनां सुख-दुःखादयादयस्तीर्थकर-गणधरैरागमे भणिताः, प्रत्यक्षतो दृश्यन्ते च । अतः सुर नारकाणां तद्भवमपेक्ष्याऽवधिःक्षायोपशमिकोऽप्यवश्यं भवतीति । ५७५ ॥
अथ द्वितीयनियुक्तिगाथाव्याख्यानभाष्यम्
ईय सव्वपयडिमाण कह कमवसवण्णवत्तिणी वाया।वोच्छि त्ति सव्वं सव्वाउणा विसंखिज्जकालेणं ॥५७६॥ गताथैव ॥ इति गाथासप्तकार्थः ॥ ५७६ ॥ अथ यदुक्तम्- 'चतुर्दशविधनिक्षेपं वक्ष्यामि' इति । तदाह
ओही खत्तपरिमाणे संठाणे आणुगामिए । अवाट्ठिए चले तिव्व-मंदपडिवाउप्पयाई य॥ ५७७ ॥ नाण-दसणविन्भंगे देसे खित्ते गई इय । इड्ढीपत्ताणुओगे य एमेया पडिवत्तीओ ॥ ५७८ ॥ 1 अवधिः क्षायोपशमिके भावे भणितो भवस्तथीदयिके । ततः कथं भवप्रत्ययितोः वक्तुं युक्तोऽवधिईयोः १॥ ५७३ ॥
सोऽपि खलु क्षयोपशमतः किन्तु स एवं क्षयोपशमलाभः । तस्मिन् सति भवत्यवश्यं भण्यते भवप्रत्ययस्ततः सः ॥ ५४॥ २ उदय-क्षय-क्षयोपशमो-पशमा ये च कर्मणो भणिताः । द्रव्यं क्षेत्र कासं भवं च भावं च संप्राप्य ॥ ५७५ ॥ । इति सर्वप्रकृतिमा कथं कमवशवर्णवर्तिनी वाचा । वक्ष्यतीति सर्व सर्वायुषाऽपि संख्येयकालेन ॥ ५७६॥
Ex॥३०८। " भवधिः क्षेत्रपरिमाणं संस्थानमानुगामिकः । अवस्थितश्चल-स्तीव-मन्द-प्रतिपातोपादादिक ॥ ५७७ ॥ ज्ञान-दर्शन-विभगा देषाः क्षेत्रं गतिरिति । कतिप्राप्तानुयोगवैवमेताः प्रतिपत्त्यः ॥ ५७८ ॥
SSIBखसखसरलय
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202