Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 135
________________ १ विशेषा० बृहद्वत्तिः । ॥३३३॥ पञ्चक-स्पर्शचतुष्टयलक्षणगुणयुक्तौ च द्वावपि भवतः। तदेवं 'महास्कन्धः' इत्युक्तेऽनन्तानन्तकर्मपुद्गलमयमहास्कन्धः केवलिसमुद्धातगतोऽपि लभ्येत, तस्यापि प्रस्तुतमहास्कन्धसमानक्षेत्र-काला-ऽनुभावत्वात् । न च तेनेह प्रयोजनम् । अतोऽचित्तविशेषणेन तद्व्यवच्छेदः क्रियते, जीवाधिष्ठितत्वेन किल तस्य सचेतनत्वादिति ॥ ६४४ ॥ अथाऽत्र केषांचिद् मतमुपदर्य निराकुर्वन्नाहसव्वुक्कोसपएसो एसो केई, न चायमेगंतो । उक्कोसपएसो जमवगाहद्विइओ चउट्ठाणो ॥ ६४५॥ अट्ठप्फासो य जओ भणिओ, एसो यजं चउप्फासो । अण्णे वि तओ पोग्गलभेया संति त्ति सडेयं ॥६४६॥ एष प्रस्तुतोऽचित्तमहास्कन्धः सर्वोत्कृष्टप्रदेशनिवृत्तो, नान्यः । अयं द्यौदारिकादिवर्गणाः सर्वा अप्यभिधाय पर्यन्ते प्रोक्तः; अतो ज्ञायते- अयमेव सर्वोत्कृष्टपरमाणुसंख्यामचितो, न स्कन्धान्तराणिः निवर्तते ह्यत ऊर्च सर्वापि पुद्गलावशेषाणां कथेति भावः । इत्येवं केचिद् व्याचक्षते । न चाऽयमेकान्तो नैतद् व्याख्यानं संगतमित्यर्थः, यद् यस्मादुत्कृष्टप्रदेशः स्कन्धः प्रतियोग्युत्कृष्टप्रदेशस्कन्धान्तरापेक्षया प्रज्ञापनायामवगाहना-स्थितिभ्यां चतुःस्थानपतित उक्तः। तथाच तत्सूत्रम् "उक्कोसपएसियाणं भंते ! खंधाणं केवइया पज्जवा पण्णता ? । गोयमा ! अणंता । से केणठेण भंते ! एवं वुच्चइ ! । गोयमा ! उक्कोसपएसिए खंधे उक्कोसपएसियस्स खंधस्स दवठियाए तुल्ले (एकैकद्रव्यत्वात्), पएसठियाए तुल्ले (उत्कृष्टप्रदेशिकस्यैव प्रस्तुतत्वात् ), ओगाहणट्ठियाए चउट्ठाणवडिए, तं जहा- असंखेजभागहीणे वा, संखेज्जभागहीणे वा; संखेजगुणहीणे वा, असंखेजगुणहीणे वा; असंखेज्जभागब्भहिए वा, संखेजभागब्भाहए वा, संखज्जगुणब्भहिए वा, असंखेज्जगुणब्भहिए वा । एवं ठिईए वि चउट्ठाणवडिए, वण्ण-गंध-रस० । अहिं फासेहिं छट्ठाणबडिए"। सर्वोत्कृष्टप्रदेश एप केचित् , न चायमेकान्तः । उत्कृष्ठप्रदेशो यदवगाह-स्थितितश्चतुःस्थानः ॥ ६५५।। अष्टस्पर्शश्च यतो भणितः, एष च यचतुःस्पर्शः । अन्येऽपि ततः पुद्गलभेदाः सन्तीति श्रद्धेयम् ॥ ६५६॥ २ उस्कृष्टप्रदेशिकानां भगवन् ! स्कन्धानां कतिपये पर्यवाः प्रज्ञप्ताः ? । गौतम! अनन्ताः । केनार्थेन भगवन् ! एवमुच्यते ?। गौतम ! उत्कृष्टप्रदेशिकः स्कन्ध उस्कृष्टप्रदेशिकस्य स्कन्धस्य द्रव्याधतया तुल्यः, प्रदेशार्थतया तुख्यः, अवगाहनार्थतया चतुःस्थानपत्तितः, तद्यथा- असंख्येषभागहीनो वा, संख्येयभागहीनो वा; संख्येयगुणहीनो वा, असंख्येयगुणहीनो बा; असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा; संख्येयगुणाभ्यधिको वा, असंख्येवगुणाभ्यधिको वा । एवं स्थित्याऽपि चतुःस्थानपतितः; वर्ण-गन्ध-रस० । अष्टाभिः सशैंः पदस्थानपतितः ॥३३३।। Jain Education Internat For Personal and Private Use Only NEdwww.jaineltrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202