Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 134
________________ बृहद्वत्तिः । विशेषा० ॥३३२॥ न्धाऽचित्तस्कन्धद्वयस्य तनुर्देहः शरीरं, मूर्तिरिति यावत् , तद्योग्यत्वाभिमुखा वर्गणाः । अथ मिश्रस्कन्धस्वरूपं विवरीषुराह- 'सुहुमो इत्यादि' । 'दरगय त्ति' दरगत ईषत्प्राप्तस्तद्योग्यत्वाभिमुख्येन बादरः परिणामो येनाऽसौ दरगतबादरपरिणामोऽनन्तानन्तपरमाणुप्रचितः मूक्ष्मपरिणाम एवेषद्वादरपरिणामाभिमुखः स्कन्धो मिश्र इत्यर्थः ।। ६४१ ॥ ६४२ ।। अचित्तस्कन्धव्याख्यानार्थमाह जइणसमुग्घायगईए चउहि समयेहिं पूरणं कुणइ । लोगस्स तेहिं चेव य संहरणं तस्स पडिलोमं ॥६४३॥ इह नियुक्तिगाथायां 'तहाऽचित्तो'इति न केवलं मिश्रः, तथैकदेशेन समुदायस्य गम्यमानत्वादचित्तमहास्कन्धश्च भवतीति गम्यते । स चाऽस्यां प्रस्तुतगाथायां योज्यते । कथम् ?, इति चेत् । उच्यते- अचित्तमहास्कन्धः स भवति, यः किम् ? इत्याह-जैनसमुद्धातगत्या | "दण्डं प्रथम समये कपाटमथ चोत्तरे" इत्यादिकेचलिसमुद्धातन्यायेन विस्रसापरिणामवशाद् यश्चतुर्भिः समयैर्लोकस्य पूरणं करोति । संहरणमपि प्रतिलोमं पश्चान्मुखं तस्याचित्तमहास्कन्धस्य तैरेव चतुर्भिः समयैर्द्रष्टव्यम् । एवं च सत्यष्टौ समयान कालमानेनाऽसौ भवतीति ॥६४३॥ आह- ननु पुद्गला इह विचारयितुमुपक्रान्ताः, ततश्च पुद्गलमहास्कन्धोऽचेतन एव भवति, किं तस्याऽचित्तत्वविशेषणेन, व्यवच्छेद्याभावात् , इत्याशङ्कचाह 'जइणसमुग्घायसचित्तकम्मपोग्गलमयं महाखंधं । पइ तस्समाणुभावो होइ अचित्तो महाखंधो ॥६४४॥ जैनसमुदाते यः सचेतनजीवाधिष्ठितत्वात् सचित्तः कर्मपुद्गलमयो महास्कन्धस्तं प्रति तमाश्रित्य तद्व्यवच्छेदायेत्यर्थः । किम् ?, इत्याह- प्रस्तुतः पुद्गलमहास्कन्धोऽचित्तमहास्कन्ध इति व्यपदेश्यो भवति-अचित्तविशेषणेन विशेष्यो भवतीत्यर्थः । कुतः?, इत्याह-यतस्तत्समानुभावः, उपलक्षणत्वात् तत्समक्षेत्र-काला-ऽनुभावः- तेन केवलिसमुद्धातवर्तिना कर्मपुद्गलमयमहास्कन्धेन समास्तुल्याः क्षेत्र-काला-ऽनुभावा यस्याऽसौ तत्समक्षेत्र-काला-अनुभावः । तत्र क्षेत्रं सर्वलोकलक्षणं, कालोऽष्टसमयमानः, अनुभावो वर्ण-गन्धादिगुणः ।। - अयमत्र भावार्थ:- अनन्तानन्तपरमाणुपुद्गलोपचितस्कन्धे वक्तुं प्रस्तुते यदि 'महास्कन्धः, इत्येतावन्मात्रमेवोच्येत, तदा केवलिसमुद्धातगतोऽनन्तानन्तकर्मपुद्गलमयस्कन्धोऽपि लभ्येत, प्रस्तुतमहास्कन्धस्य केवलिसमुद्धातगतकर्मपुद्गलमयमहास्कन्धस्य च समानक्षेत्रकाला-ऽनुभावत्वात् । तथाहि- चतुर्थे समये द्वावपि लोकक्षेत्रं व्याप्नुतः, अष्टसामयिकं च कालं द्वावपि तिष्ठतः, वर्णपश्चक-गन्धय-रस जैनसमुदातगत्या चतुर्भिः समयैः पूरणं करोति । सोकस्य तैरेव च संहरणं तस्य प्रतिलोमम् ॥ ६४३ ॥ ३ गाथा ६३८ । । जनसमुद्रातसचित्तकमपुद्गलमयं महास्कन्धम् । प्रति तत्समानुभाषो भवत्यचित्तो महास्कम्धः ॥ ६४४ ॥ ॥३३२॥ सासारामसार For Personal and Prevate Une Grey

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202