Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
उदाहाललन
विशेषा.
॥३४५॥
कालबाहर
'एगपएसोगाढे भणिए किं कम्मयं पुणो भणियं । एगपएसोगाढे दिटे का कम्मए चिंता? ॥ ६७८ ॥
अगुरुलहुगहणं पि य एगपएसावगाहओ सिद्धं । सव्वं वा सिद्धमिओ रूवगयं लहइ सव्वं ति ॥६७९॥
गतार्थे, नवरमेकप्रदेशावगाढे भणिते किमिति कार्मणशरीरं पुनरण्यवधिविषयत्वेन भणितम् ? । कुतः कारणात् पुनर्न भणनीयम् , इत्याह- 'एगपएसोगाढे दिडे' इत्यादि । शेषमनिगूढार्थमेवेति ।। ६७८ ॥ ६७९ ॥
अत्र गुरुराहऐगोगाढे भणिए वि संसओ सेसए जहारंभे । सण्हयरं पिच्छंतो थूलयरं न मुणइ घडाइं ॥ ६८० ॥
जह वा मणोविउ नत्थि दसणं सेसएऽतिथूले वि । एगोगाढे गहिए तह सेसे संसओ होज्जा ॥ ६८१ ॥ उपसंहरन्नाह
ईंय नाणविसयवइचित्तसंभवे संसयावणोयत्थं । भणिए वेगोगाढे केइ विसेसे पयंसंति ॥ ६८२ ॥ कांश्चित कार्मणशरीरा-गुरुलध्वादीन् विशेषान् प्रदर्शयन्ति भद्रबाहुस्वामिन इति ॥ ६८२ ॥ प्रकारान्तरेण समाधानमाह
ऐगोगाढग्गहणेऽणुगादओ कम्मयं ति जा सव्वं । तदुवरि अगुरुलहूई चसदओ गुरुलहूई पि ॥ ६८३ ॥ एवं वा सव्वाइं गहियाई तेसिमेव नियमत्थं । सव्वं रूवगयं ति य एवं चिय नावरमओ त्थि ॥ ६८४ ॥ १ एकप्रदेशावगाडे भणिते किं कार्मणं पुनर्भणितम् ? । एकप्रदेशावगावे दिष्टे का कार्मणे चिन्ता ॥६७८ ॥
अगुरुलघुग्रहणमपि चैकप्रदेशावगाहतः सिद्धम् । सर्वं वा सिद्धमितो रूपगतं लभते सर्वमिति ॥ ६७९ ॥ २५.छ. 'गत्तण'। ३ एकावगावे भणितेऽपि संशयः शेषके यथाऽऽरम्भे । सूक्ष्मतरं प्रेक्षमाणः स्थूलतरं न जानाति घटादिम् ॥ ६८०॥
यथा वा मनोविदो नास्ति दर्शनं शेषकेऽतिस्थूलेऽपि । एकावगावे गृहीते तथा शेषे संशयो भवेत् ॥ ६८१॥ । इति ज्ञानविषयवैचित्र्यसंभवे संशयापनोदार्थम् । भणिते वैकावगाडे कांश्चिद् विशेषान् प्रदर्शयन्ति ॥ ६८२॥ ५ एकावगावग्रहणेऽणुकादयः कार्मणमिति यावत् सर्वम् । तदुपर्यगुरुलधूनि चशब्दतो गुरुलघून्यपि ॥ ६८३ ॥ एवं वा सर्वाणि गृहीतानि तेषामेव नियमार्थम् । सर्व रूपगतमिति चैवमेव नापरमतोऽस्ति ॥ ६८४ ॥
प्रसारपसार:
55मासमवरः
समयल्सपरस्मस्मसराहा
|३४५||
Jan Education Internatio
For Personal and Private Use Only
www.jaineltrary.ory
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202