Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 154
________________ विशेषा० ॥३५२॥ PLEARCHCHIDAEमसमानामा 'पण्णवीसजोयणाई दसवाससहस्सिया ठिई जेसिं । दुविहो वि जोइसाणं संखेज ठिईविससेणं ॥ ७०१॥ वेमाणियाणमंगुलभागमसंखं जहण्णओ होइ । उववाए परभविओ तब्भवजो होइ तो पच्छा ॥ ७०२ ॥ पश्चविंशतिर्योजनानि यज्जघन्यमवधिक्षेत्रमुक्तं तद् येषां देवानां दशवर्षसहस्रप्रमाणा स्थितिस्तेषामेव विज्ञेयम् । ते च भवनपतिव्यन्तरविशेषा एव । ज्योतिष्काणां पुनर्जघन्य उत्कृष्टश्च द्विविधोऽप्यवधिः स्थितिविशेषेण क्षेत्रतः संख्येयान्येव योजनानि विज्ञेयः। इदमुक्तं भवति- ज्योतिष्काणां जघन्यतोऽपि पल्योपमाष्टभागस्थितिनं तु दश वर्षसहस्राणि, उत्कृष्टतस्तु वर्षलक्षाधिकं पल्योपमम् । अतो बहायुष्कत्वेन महर्द्धिकत्वादुत्कृष्टवज्जघन्योऽप्यवधिस्तेषां संख्येयान्येव योजनानि भवति, केवलं जघन्यक्षेत्रादुत्कृष्टं बृहत्पमाणं द्रष्टव्यम् । 'संखेज्जजोयणा खलु देवाणं' इत्यादिनवाऽमीषामुत्कृष्टमवधिक्षेत्रमुक्तम् , केवलं जघन्यभणनप्रस्तावात पुनरपि तदुक्तमित्यदोषः। वैमानिकानां तु जघन्योऽवधिः क्षेत्रतोऽङ्गुलासंख्येयमानो भवति, अयं चोत्पादायसमय एव पारभविको विज्ञेयः, ततः पश्चात् तानविकः ॥ इति गाथात्रयार्थः ॥ ७०१॥ ७०२॥ अथाऽयमेवावधिर्येपामुत्कृष्टादिभेदभिन्नो भवति, तानुपदर्शयन्नाह 'उक्कोसो मणुएसुं मणुस्स-तेरिच्छिएसु य जहण्णो । उक्कोस लोगमेत्तो पडिवाइ परं अपडिवाई ॥७०३॥ इह द्रव्यतः, क्षेत्रतः, कालतो भावतश्चोत्कृष्टोऽवधिर्मनुष्येष्वेव, न देवादिषु । तथा, मनुष्याश्च तिर्यश्चश्च तेष्वेव जघन्यः, न तु सुर-नारकेषु । तत्र चोत्कृष्टोऽवधिर्द्विविधः- लोकगतः, अलोकगतश्च । तत्र योऽसौ समस्तलोकमात्रदर्शी उत्कृष्टः, मात्रशब्दोऽलोकव्यवच्छेदार्थः, स प्रतिपतनशीलः प्रतिपाती, अप्रतिपाती च भवति । ततः परं येनकोऽप्याकाशप्रदेशो दृष्टः सोऽप्रतिपात्येव भवति । क्षेत्रपरिणामद्वारेऽपि प्रस्तुते प्रसङ्गतो विनेयानुग्रहार्थं प्रतिपात्य-प्रतिपातिस्वरूपाभिधानमित्यदोषः ॥ इति नियुक्तिगाथार्थः ।। ७०३॥ ॥ उक्त क्षेत्रपरिमाणद्वारम् ॥ १ पञ्चविंशतिर्योजनानि दशवर्षसहस्रिका स्थितिर्येषाम् । द्विविधोऽपि ज्योतिष्काणां संख्येयानि स्थितिविशेषेण ॥ ७० ॥ वैमानिकानामङ्गुलभागमसंख्यं जघन्यतो भवति । उपपाते पारभविकस्तद्भवजो भवति ततः पश्चात् ॥ ७०२॥ २ गाथा ६९९ । ३ उत्कृष्टो मनुजेषु मनुष्य-तियक्षु च जघन्यः । उत्कृष्टो कोकमात्रः प्रतिपाती परमप्रतिपाती ॥३॥ ॥३५२॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ary

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202