Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥३३५॥
Jain Educationa Internation
तस्यैव ग्रहणवर्गणाः, पुनरेतावत्यमाणा एव तस्यैवाग्रहणवर्गणा वाच्याः । एवमाना-पानयो:, भाषायाः, तैजसस्य, आहारकस्य, वैक्रियस्य, औदारिकस्य चाऽयोग्य योग्यायोग्यवर्गणानां क्षेत्रतोऽपि प्रतिलोमं त्र्यं त्रयं प्रत्येकमायोजनीयमिति ।
ध्रुवादिवर्गणास्कन्धा अपि प्रत्येकमङ्गुला संख्येय भाग प्रदेशावगाहिनोऽवगन्तव्याः परं तच्चिन्तेह न कृता, जीवैः शरीरादौ कचिदप्यनुपयुज्यमानत्वेन ध्रुवादिवर्गणानामग्रहणात् । अथवा, कर्मणोऽग्रहणवर्गणानां मध्ये तासामप्यन्तर्भावो द्रष्टव्यः । द्रव्यवर्गणाधिकारे तु पृथगेतत्स्वरूपमात्र ज्ञापनार्थ विस्तरेण कृता तच्चिन्तेति मन्तव्यमिति । काल-भाववर्गणास्तु समयादिस्थितिमात्रं वर्णादिमात्रं चाङ्गीकृत्य सामान्येन वक्ष्यन्ते । अतस्ताभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यत इति भावनीयमिति । तदेवमभिहिताः क्षेत्रवर्गणाः ।। ६४७-६४९ ।।
अथ कालवर्गणाः प्राह -
ऐगा समयदिईणं संखेज्जा संखसमयद्विइयाणं । होंति असंखेज्जाओ तओ असंखेज्जसमयाणं ॥ ६५० ॥ विवक्षितपरिणामेन य एकैकसमयमात्रस्थितयस्तेषां सर्वेषामप्येका वर्गणा, ते पुनरविशेषेण परमाणवः स्कन्धाश्च मन्तव्याः । एवमेकैकसमयवृद्ध्या संख्येयसमयस्थितीनां परमाण्वादीनां संख्येया वर्गणाः, असंख्येय समयस्थितीनां त्वसंख्येया वर्गणा भवन्ति । एवताभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यते, एकसमयाद्य संख्येयसमयान्तायाः स्थितेर्बहिः पुद्गलानां स्थितेरेवाभावादिति ।। ६५० ॥ अथ भाववर्गणाः प्राह
ऐगा एगगुणाणं एगुत्तरवुढिया तओ कमसो । संखेज्जगुणाण तओ संखेज्जा वग्गणा होंति ॥ ६५१ ॥ संखाईयगुणाणं संखाईया य वग्गणा तत्तो । होंति अनंतगुणाणं दव्वाणं वग्गणाऽणंता ॥ ६५२ ॥ -- वण्ण-रस-गंध-फरसाण होंति वीसं समासभेएणं । गुरुलहु-अगुरुलहूणं बायर-सुहुमाण दो वग्गा ॥ ६५३ ॥ एकगुणानामेकगुणकृष्णानामित्यर्थः, परमाणूनां स्कन्धानां च सर्वेषामप्येका वर्गणा, कृष्णवर्णगुणद्वययुक्तानां तु परमाण्वादीनां
१ एका समयस्थितीनां संख्येया संख्यसमयस्थितिकानाम् । भवन्त्यसंख्येयास्ततोऽसंख्येयसमयानाम् ॥ ६५० ।। २ एकैकगुणानामेको सरवर्धितास्ततः क्रमशः । संख्येयगुणानां ततः संख्येया वर्गणा भवन्ति ॥ ६५१ ॥ संयततिगुणानां संख्यातीताश्च वर्गणास्ततः । भवन्स्यनन्तगुणानां द्रव्याणां वर्गणा अनन्ताः ॥ ६५२ ॥ वर्ण-रस-गन्ध स्पर्शानां भवन्ति विंशतिः समासभेदेन । गुरुलध्व-गुरुलधूनां बादर-सूक्ष्माणां द्वौ वर्गों ॥। ६५३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ३३५॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202