Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहदृत्तिः ।
सयलं लोयं पासं पासइ पल्लोवमं स देसूर्ण । सुद्धाण किमत्थाणे गहणमिहं खेत्त-कालाणं ॥ ६७१ ॥ विशेषा०
कम्मदव्वमइओ पेच्छइ दुगमित्तियं तिजं भणियं । उवरिं पि तओ कमसो साहिज्जा तयणुमाणेण||६७२॥ ॥३४२॥ यो मनोद्रव्यं मुणति स लोक-पल्योपमयोः प्रत्येक संख्येयतमं भागं 'मुणति' इत्यत्रापि संबध्यते । यः पुनः कर्मणो योग्यं
द्रव्यं पश्यति स लोक-पल्योपमयोः प्रत्येक संख्येयान् भागान् ‘पश्यति' इत्यत्रापि योज्यते । सकलं लोकं पश्यन् स प्रस्तुतोऽवधिA
शोनं पल्योपमं पश्यति । परः प्राह-द्रव्येण सहोपनिवन्धे प्रस्तुते किमितीहाऽस्थाने शुद्धयोरेव द्रव्यरहितयोः क्षेत्र-कालयोग्रहणम् । 20 अत्राऽऽचार्यः सामर्थ्याद् द्रव्यं प्राप्यत इति दर्शयति- 'कम्मदब्वेत्यादि कर्मद्रव्यमतीतोऽतिकान्तस्तदुपर्यन्यदपि किञ्चिद् द्रव्यं पश्यन्ने
वैतावत्प्रमाणं लोकं देशोनपल्योपममानं क्षेत्र-काललक्षणं द्वयमवधिः पश्यति, नान्यथेति । इदमुक्तं भवति- 'काले चउण्ड वुड्ढी' इति वचनादयमत्र सामर्थ्यप्रापितोऽर्थो लभ्यत इत्यर्थः । ततः सामादेव तदुपर्यपि ध्रुववर्गणादिद्रव्यं पश्यतस्तदनुमानेन क्रमशः परमावधिं यावत् साधयेत् ॥ इति गाथात्रयार्थः॥ ६७० ॥ ६७१ ।। ६७२ ॥
अथापरमपि द्रव्य-क्षेत्र-कालोपनिबन्धमाह
तेया-कम्मसरे तेयादव्वे य भासदव्वे य । बोधव्वमसंखेज्जा दीव-समुद्दा य कालो य ॥ ६७३ ॥
शरीरशब्दः प्रत्येकमभिसंवध्यते । तैजसशरीरे कार्मणशरीरे चैतद्विषयेऽवधावित्यर्थः, तथा, तैजसवर्गणाद्रव्यविषयेऽवधौ, भाषावर्गणाद्रव्यगोचरे चावधौ क्षेत्रतः प्रत्येकमसंख्येया द्वीप-समुद्राः, कालेश्चासंख्येयः पल्योपमासंख्येयभागरूपाँ विषयत्वेन बोदव्यः । इह चाविशेषोक्तावपि तैजसशरीरात् कार्मणशरीरस्य सूक्ष्मत्वात् तदर्शिन इदमेव द्वीप-समुद्र-कालासंख्येयकं बृहद् द्रष्टव्यम् । कार्मणशरीरादप्यबद्धानां तैजसवर्गणाद्रव्याणां सूक्ष्मत्वात् तद् बृहत्तरं, तेभ्योऽपि भाषाद्रव्याणां सूक्ष्मत्वात् तद् बृहत्तमं द्रष्टव्यम् । आह- ननु पूर्व कर्मद्रव्यदर्शिनः प्रत्येकं लोक-पल्योपमभागाः संख्येया विषयत्वेनोक्ताः, अत्र तु कार्मणशरीरदर्शिनः किपिति स्तोको क्षेत्र कालो विषयत्वेनोक्तौ । अत्रोच्यते- पूर्व कर्मद्रव्याणि कर्मवर्गणागतानि जीवेन शरीरतयाऽबद्धान्युक्तानि, अत्र तु तद्रूपतया बद्धानि गृही
सकलं लोकं पश्यन् पश्यति पल्योपमं स देशोनम् । शुद्धयोः किमस्थाने ग्रहणमिह क्षेत्र-कालयोः १ ॥१॥ कर्मद्रव्यमयः प्रेक्षते द्विकमात्रमिति यद् भणितम् । उपयपि ततः क्रमशः साधयेत् तदनुमानेन ॥ ९०२ ॥ १ माथा ६१७। ३ तैजस-कर्मचारीरे तैजसद्व्ये च भाषागव्ये च । बोद्धव्या असंख्येया द्वीप-समुदाय काला ॥ ६७३ ॥
CRET
॥३४२॥
हनु
For Pres
s
e
Loading... Page Navigation 1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202