Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥३३७॥
कराला
अगुरुलहुसमारद्धो उड्ढं वड्ढइ कमेण सो नाहो । वड्ढंतो च्चिय कोई पेच्छइ इयराइं सयराहं ॥६५६॥
गुरुलघुद्रव्यारब्धोऽवधिस्तैजसपत्यासन्नद्रव्यारब्ध इत्यर्थः । किमिति ? । अत्रोच्यते- वर्धमानोऽधस्तात् तान्येव गुरुलघून्यौदारिकादिद्रव्याणि दृष्ट्वा कश्चित् पश्चाद् विशुध्यमानः क्रमेणैवाऽगुरुलघूनि भाषादिद्रव्याणि पश्यति, यस्तु न विशुद्धिमासादयति स तेष्वेव गुरुलघुद्रव्येषु कियन्तमपि कालं स्थित्वा ततः प्रतिपतति । यस्त्वगुरुलघुद्रव्यसमारब्धोऽवधि षासन्नद्रव्यारन्ध इत्यर्थः, स ऊर्ध्वमेव क्रमेण वर्धते, नाधस्तात् , उपरिवर्तीन्येवाऽगुरुलघूनि भाषाद्रव्याणि पश्यति; कश्चित्तु तथाविधविशुद्धिमान् वर्धमान एव । 'सयराई' युगपदितराण्यपि गुरुलघून्यौदारिकादीनि पश्यति ॥ ६५५ ॥ ६५६ ॥
अथोत्तरगाथासंबन्धनार्थं परमुखेन प्रश्नं कारयति
गुरुलहुमगुरुलहुँ वा तेया-भासंतरे ति निद्दिष्टुं । ओरालाईयाणं किं गुरुलहुमगुरुलहुयं वा ॥ ६५७ ॥
'गुरुलहु अगुरुयलहुयं तं पि य तेणेव निहाई' इति वचनात् तैजस-भाषयोरन्तरे गुरुलघु, अगुरुलघु च द्रव्यमस्तीति भवद्भिनिर्दिष्टम् , औदारिकादिद्रव्याणां तु मध्ये 'किं गुरुलघु, किं चाऽगुरुलघु ?' इति न ज्ञायते, तत्र तत्स्वरूपस्याऽनिर्दिष्टत्वात् , तदेतत् । कथ्यतामिति प्रश्नः । इत्येकोनविंशतिगाथार्थः ।। ६५७ ॥
मूरिरुत्तरमाह
ओरालिय-वेउब्विय-आहारग-तेय गुरुलहू दव्वा । कम्मग-मण-भासाई एयाई अगुरुलहुयाई ॥६५८॥
औदारिक वैक्रिया-ऽऽहारक-तैजसद्रव्याणि, अपराणि च तदाभासानि स ज्यपि वादरद्रव्याणि, गुरुलघूनि गुरुलघुस्वभाबानि कार्मण-मनो-भाषादिद्रव्याणि तु, आदिशब्दादाना-पानद्रव्याणि, अपराण्यपि च परमाणु-दूधणुकादीनि, व्योमादीनि चाऽगुरुलघूनि । एतच्च वक्ष्यमाणनीत्या निश्चयनयमतमित्यवगन्तव्यम् ॥ इति नियुक्तिगाथार्थः ॥ ६५८ ॥
अथ व्यवहार-निश्चयनयविचारणया विस्तरार्थं भाष्यकारः पाह, अगुरुलघुसमारब्ध अभ्य वर्धते क्रमेण स नाऽधः । वर्धमान एव कश्रित प्रेक्षत इतराणि युगपत् ॥ ५॥ १ क.ख.ग. 'ई पिच्छ' । ३ क.स.ग, स्तं का'। । गुरुलध्वगुरुलधु वा तैजस-भाषान्तरे इति निर्दिष्टम् । औदारिकादिकानां किं गुरुलध्वगुरुलघुकं वा ॥५॥
॥३३७॥ ५ गाथा ६२७।६ औदारिक-वैक्रिया हारक-तैजसानि गुरुलघूनि द्रव्याणि । कामण-मनो-भाषादीनि एतान्यगुरुलघुकानि ॥ १५८ ॥
४१
असला
For Personal and
Use Only
Loading... Page Navigation 1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202