Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 133
________________ 198 बहुद्रव्योपचितत्वेन, अतिसूक्ष्मपरिणामत्वेन च सर्वजीवैरौदारिकादिभावेन कदाचिदप्यग्रहणादिति । इतश्चोर्ध्वमित्यमेवैकोत्तरवृद्धिक्रमेण विशेषा० वर्धमाना ध्रुववर्गणाभ्य इतरा अध्रुववर्गणा अनन्ता भवन्ति । एताश्च तथाविधपुद्गलपरिणामवैचित्र्यात् कदाचिल्लोके न भवन्त्यपि । अत एवाध्रुवा एता उच्यन्ते । ततश्च शून्याः, इतराश्चाऽशून्या वर्गणा भवन्ति । इह च सूचकत्वात् मूत्रस्याह- 'एकोत्तरेत्यादि' एकोत्त॥३३॥ रवृद्धया कदाचिच्छून्यानि व्यवहितान्यन्तराणि यासां ताः शून्यान्तरा अपि भवन्ति यास्ताः शून्यान्तरवर्गणा भण्यन्ते । एता ह्येकोत्तर वृद्ध्या निरन्तरमनन्ताः सदैव प्राप्यन्ते, परं कदाचिदेकोत्तरवृद्धिरेतास्वन्तराऽन्तरा त्रुट्यति-न नैरन्तर्येण प्राप्यन्त इति भावः । Hएकोत्तरवृद्धया सर्वदेवाऽशून्यान्यव्यवहितान्यन्तराणि यासां ता अशून्यान्तराः । एता ह्यशून्यान्तरवर्गणा एकोत्तरवृद्धया निरन्तरमेव To लोके सदैव प्राप्यन्ते, न पुनरेकोत्तरवृद्धिरेतास्वन्तराले कदापि त्रुट्यतीति भावः॥ ६३९ ॥ ६४०॥ 'चउधुवर्णतर-' इत्यादि व्याचिख्यासुराह धुवणंतराइं चत्तारि जं धुवाइं अणंतराइं च । भेयपरिणामओ जा सरीरजोग्गत्तणाभिमुहा ॥ ६४१ ॥ खंधदुगदेहजोग्गत्तणेण वा देहवग्गणाउ त्ति । सुहुमो दरगयबायरपरिणामो मीसयक्खंधो ॥ ६४२ ॥ ततोऽशून्यान्तरवर्गणानामुपरि ध्रुवानन्तराणि चत्वारि वर्गणाद्रव्याणि भवन्ति, यद् यस्मात् तानि ध्रुवाणि सर्वकालभावीनि, TO अनन्तराणि च निरन्तरैकोत्तरवृद्धिभाञ्जीति । इदमुक्तं भवति- आद्या ध्रुवानन्तरवर्गणा अनन्ता भवन्ति, एवमेतावत्यो द्वितीयाः, तृतीयाः, चतुर्थाश्च वाच्याः। ध्रुववर्गणाः प्रागप्युक्ताः, परं ताभ्य एता भिन्ना एव, न पुनस्तास्वन्तर्भवन्ति, अतिमूक्ष्मपरिणामत्वाद् बहुद्रव्योपचितत्वाचेति पृथगुक्ताः । आह- ननु भवत्वेवम् , केवलं यद्येता निरन्तरमेकोत्तरवृद्धिभाजः, तर्हि चातुर्विध्ये किं कारणम् । o सत्यम् , किन्तु चतसृणामपि वर्गणानां मध्येष्वेव नैरन्तर्येणैकोत्तरवृद्धिः प्राप्यते, अन्तरालेषु पुनस्तस्यास्त्रुटिसंभवे सत्येव भिन्नवर्गणा रम्भः, अन्यद् वा किश्चिद्वर्णादिपरिणामवैचित्र्यं तद्भेदारम्भे कारणम् , इति बहुश्रुता विदन्तीति । एवं वक्ष्यमाणतनुवर्गणास्वपि वाच्यमिति । एतासां चतसृणां ध्रुवानन्तरवर्गणानामुपरि प्रत्येकमेकोत्तरवृद्धियुक्तानन्तवर्गणात्मिकाश्चतस्त्र एव तनुवर्गणा भवन्ति । एताश्च तनूनामौदारिकादिशरीराणां भेदा-ऽभेदपरिणामाभ्यां योग्यत्वाभिमुखा इति तनुवर्गणा देहवर्गणा उच्यन्ते । अथवा, वक्ष्यमाणमिश्रस्क१ गाथा ६३८ । २ धुवानन्तराणि चत्वारि यद् ध्रुवाण्यनन्तराणि वा । भेदपरिणामतो याः शरीरयोग्यत्वाभिमुखाः ॥ ६४१ ।। स्कन्धद्विकदेहयोग्यत्वेन वा देहवर्गणा इति । सूक्ष्मो दरगतबादरपरिणामो मिश्रकस्कन्धः ॥ ६५२॥ Jan Education Internatio For Personal and Private Use Only H ww.jaineltrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202