Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
बृहद्वत्तिः ।
॥३१७॥
अव्वाधाए सव्वासु कम्मभूमीसु जं तदारंभा । सव्वबहवो मणुस्सा होंतजियजिणिंदकालम्मि ॥५९९॥ ___ अव्याघाते- अनलजीवोत्पत्तेर्महादृष्टयादिव्याघाताभावे, सर्वासु समस्तभरतै-रावत-विदेहलक्षणासु पञ्चदशसु कर्मभूमिषु सर्वबहवो 'बादराग्निजीवा भवन्ति' इति प्रक्रमाल्लभ्यते । किमविशेषेण सर्वदैवैताखेते भवन्ति ?, न, इत्याह- आजितजिनेन्द्रकाले, अजितजिनेन्द्रस्योपलक्षणत्वादवसर्पिण्यां द्वितीयतीर्थकरकाल इत्यर्थः । किमिति तत्रैव बहवो भवन्ति ?, इत्याह- 'जमित्यादि' यद् यस्मात् तदारम्भास्तेषां बादराग्निजीवानां संधुक्षण-ज्वालनाद्यारम्भपराः सर्वबहवः सर्वेभ्योऽप्यतीता-ऽनागतेभ्यो बहवः प्रचुरा गर्भजमनुष्या भवन्ति स्वभावादेवेति ॥ ५९९ ॥
___आह- किमेतैरेव बादराग्निजीवैः सर्वबहग्निजीवपरिमाणं पूर्यते, आहोस्वित् सूक्ष्माग्निभिः सह ? । यदि तैः सह, तदा तेऽविशिष्टा अपि गृह्यन्ते, आहोखित् कचिदेव विशिष्टाः ?, इत्याह
उक्कोसया य सुहुमा जया तया सव्वबहुगमगणीणं । परिमाणं संभवओ तं छद्धा पूरणं कुणइ ॥ ६०० ॥
उत्कृष्टाश्च सूक्ष्माग्निजीवाः स्वभावत एव कथमपि यदा संभवन्ति, तदैवैतैर्बादराग्निजीवैः सह सर्वबहग्निजीवानां परिमाणं भवति । इदमत्र हृदयम्- अनन्तानन्तास्ववसर्पिणीषु मध्ये स एव कश्चिद् द्वितीयतीर्थकरकालो गृह्यते, यत्र मूक्ष्माग्निजीवा उत्कृष्टपदिनः प्राप्यन्ते । ततश्च तैर्बादरैः सूक्ष्मैश्वाग्निजीवैरुत्कृष्टपदिभिर्मीलितैः सर्वबहग्निजीवानां परिमाणं भवति । तच्च संभवतः संभवमात्रमाश्रित्य बुद्धया षोढा पद्मकारया रचनया व्यवस्थाप्यते । ततश्च बहुतरक्षेत्रपूरणं करोति । तत्र पश्चाऽनादेशाः, षष्ठस्तु श्रुतादेश इति ॥६००॥
एतदेवाहऐक्क्कागासपएसजीवरयणाए सावगाहे य । चउरंसघणं पयरं सेढी छट्ठो सुयाएसो ॥ ६०१॥
१ अग्याघाते सर्वासु कर्मभूमिषु यत् तदारम्भाः । सर्वबहवो मनुष्या भवन्स्यजितजिनेन्द्रकाले ॥ ५९९ ॥ २ उत्कृष्टाश्च सूक्ष्मा यदा सदा सर्वबहुकमनीनाम् । परिमाणं संभवतस्तत् पोहा पूरणं करोति ॥ ६०० ॥ ३ एकेकाकाशप्रदेशजीवरचनया स्वावगाहे च । चतुरनधनं प्रतरं श्रेणिः षष्ठः श्रुतादेशः ॥ ६०१॥
कसमयानसमयमारकर
॥३१७॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ary
Loading... Page Navigation 1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202