Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 129
________________ विशेषा. बृहद्वत्तिः । ॥३२७॥ SONGSeleasee चावधिज्ञानं तदावरणोदयात् प्रतिपतत् तेनैवोक्तस्वरूपद्रव्येणोपलब्धन सता निष्ठां याति प्रतिपततीत्यर्थः । अपिशब्देन चैतज्ज्ञापयतिप्रतिपातिन्यवधिज्ञानेऽयं न्यायः, न चैतदवश्यं प्रतिपतत्येव ॥ इति नियुक्तिगाथार्थः ।। ६२७ ।। अथ भाष्यम् पेट्ठवओ नामावहिनाणस्सारंभओ तयाईए । उभयाजोग्गं पेच्छइ तेयाभासंतरे दव्वं ॥ ६२८ ॥ गुरुलहु तेयासन्नं भासासन्नमगुरुं च पासेज्जा । आरंभे जं दिळं दळूणं पडइ तं चेव ॥ ६२९ ॥ गाथाद्वयमपि गतार्थम् , नवरं 'नाम' इति शिष्यामन्त्रणे, तैजसद्रव्यासन गुरुलघु, भाषाद्रव्यासन्नं त्वगुरुलघु पश्येदिति।।६२८॥६२९॥ तैजस-भाषाद्रव्याणामन्तरे तदयोग्यं द्रव्यं पश्यतीत्युक्तम् , अतो विनेयः पृच्छति तेया-भासाजोग्गं किमजोग्गं वा तयंतराले जं। ओरालियाइतणुवग्गणाकमेणं तयं सझं ॥ ६३० ॥ यत् तैजसशरीर-भाषयोर्योग्यमुचितं द्रव्यं, अयोग्यं वा तदन्तराले यदुक्तं तत् किं- कतमस्वरूपं, कियत्मदेशं वा? इति कथ्यताम् । अत्रोच्यते- हन्त ! परमाणु-द्वयणुक-त्र्यणुकादिस्कन्धोपचयादौदारिकादिशरीरवर्गणामरूपणक्रमेणैव तत् साध्यं प्ररूपयितुं शक्यं, नान्यथेत्यर्थः ॥ ६३०॥ अत उच्यते ओराल-विउवा-हार-तेय-भासा-णपाण-मण-कम्मे । अह दव्ववग्गणाणं कमो विवज्जासओ खेत्ते ॥६३२॥ एतां नियुक्तिगाथां भाष्यकारः 'कुविकर्णगोप-' इत्युदाहरणपूर्वकं विस्तरतः स्वयमेव व्याख्यास्यतीति ॥ ६३१ ॥ तथा च भाष्यम्१५. छ. 'क्तद्रव्यखरूपेणो'। २ प्रस्थापको नामावधिज्ञानस्यारम्भकस्तदादौ । उभयायोग्यं प्रेक्षते तैजस-भाषान्तरे द्रव्यम् ॥ २८ ॥ गुरुलघु तेजसासवं भाषाससमगुरु च पश्येत् । आरम्भे यद् दिष्टं रष्ट्वा पतति तदेव ॥ ६२९॥ ३ तैजस-भाषायोग्यं किमयोग्यं वा तदन्तराले यत् । औदारिकादितनुवर्गणाक्रमेण तत् साध्यम् ।। ६३०॥ ४ औदारिक-वैकिया हार-तैजस भाषा-ऽऽनपान-मनः कर्मसु । अथ द्रव्यवर्गणानां क्रमो विपयांसतः क्षेत्रे ॥ ११॥ ॥३२७॥ JHEducational

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202