Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 118
________________ विशेषा० बृहद्वृत्तिः । ॥३१६॥ समयाहारगस्स सुहुमस्स पणगजीवस्स' इति नियुक्तिकारवचनमाराधितं भवति । किञ्च, इह यथा सूक्ष्मः मूक्ष्मतरोऽसौ भवति तथा कर्तव्यम् , एतच्चास्मिन् व्याख्यानेऽतिसविशेष सिध्यतीति दर्शयति- 'उववाए चेवेत्यादि' उत्पादसमय एवं यतो यस्मात् तकोऽसौ पनकजीवो 'जघन्यः' इति जघन्यावगाहनो भवति, न शेषेषु समयेषु, द्वितीयादिष्वीषन्महत्वात् , जयन्यावगाहनश्च नियुक्तौ प्रोक्तः । ततोऽतिमूक्ष्मत्वसिद्धेस्तस्यानन्तरोक्तस्वरूपस्य पनकस्य देहस्तद्देहस्तत्समानमेव किलावधिविषयभूतं जघन्य क्षेत्रं भवतीति । ____ अत्र भाष्यगाथामन्तरेणापि पूर्वटीकाकारलिखित प्रतिविधानमुच्यते, तच्चैवम्-नयुक्तमिदं केषांचिद् व्याख्यानम्, त्रिसमयाहारकत्वस्य पनकविशेषणत्वेनोक्तत्वात् , मत्स्यसमयद्वयस्य च पनकसमयत्वायोगात् । योऽपीथमतिजघन्यावगाहनालाभलक्षणो गुण उद्भाव्यते, सोऽपि न युक्तः, यस्माद् नेहाऽतिमूक्ष्मेणाऽतिमहता वा किश्चित् प्रयोजनम् । किं तर्हि ?, योग्येन, योग्यश्च स एव तेद्वेत्तृभिदृष्टः, यः प्रथम जघन्यावगाहनः संस्तस्मिन्नेव भवे समयत्रयमाहारं गृह्णाति, इत्यलमतिविस्तरेण । इति गाथानवकार्थः । तदेवमवधिविषयभूतस्य जघन्यक्षेत्रस्य परिमाणमुक्तम् ॥ ५९६ ।। ५९७ ॥ अथोत्कृष्टस्य तस्य तदाह-- सव्वबहुअगणिजीवा निरंतरं जत्तियं भरिज्जंसु । खत्तं सव्वदिसागं परमोही खेत्तनिद्दिट्ठो ॥ ५९८ ॥ सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवः, न तु भूत-भाविभ्यः, नापि च शेषजीवेभ्यः; कुतः १, असंभवादेवेतिअग्नयश्च ते जीवाश्चाग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबहग्निजीवाः, निरन्तरं संततं नैरन्तर्येणेत्यर्थः, यावदिति यत्पमाणं क्षेत्रमाकाशं वक्ष्यमाणविशिष्टसूचीरचनया रचिताः सन्तो भृतवन्तो व्याप्तवन्तः भूतकालनिर्देशश्च 'अजितस्वामिकाल एव वक्ष्यमाणयुक्त्या प्रायः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसर्पिण्याम' इत्यस्याऽर्थस्य ख्यापनार्थः । इदं चानन्तरोक्तविशेषणं क्षेत्रमेकदिक्कमपि भवति, अत आह- 'सबदिसागं ति ' सर्वा दिशो यत्र तत् सर्वदिक्कम् । अनेन वक्ष्यमाणन्यायेन सर्वतः सूचीभ्रमणप्रमितं तदाह । परमश्वासाववाधिश्च परमावधिः, क्षेत्रमनन्तरव्यावर्णितं प्रभूतानलजीवप्रमितमङ्गीकृत्य निर्दिष्टः प्रतिपादितो महामुनिभिः । ततश्चावधेः पर्यायेणैतावत क्षेत्रमुत्कृष्टतो विषय इत्युक्तं भवति ॥ इति नियुक्तिगाथाक्षरार्थः ॥ ५९८ ॥ ___ भावार्थ तु सांप्रदायिकार्थप्रतिपादकभाष्यमुखेन भाष्यकार एवाह१ क, ख, ग, 'स्य दे'। २ क. ग. 'तद्धेतुभि'। ३ सर्वबहप्तिजीवा निरन्तरं यावदभार्षः । क्षेत्रं सर्वदिक परमावधिः क्षेत्रनिर्दिष्टः ॥ ५९८ ॥ ॥३१६॥ ANTaook Oora

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202