Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 115
________________ विशेषा ॥३१३॥ यावती यावत्पमाणा त्रीन् समयानाहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मस्तस्य, पनकश्चासौ जीवश्च । पनकजीवो वनस्पतिविशेषस्तस्य , अवगाहन्ते यस्यां प्राणिनः साऽवगाहना तनुरित्यर्थः, जघन्या सर्वस्तोका, अवधेः क्षेत्रमवधिक्षेत्रं जघन्यं सर्वस्तोकम् । तुशब्दोऽवधारणे । तस्य चैवं प्रयोगः- अवधेविषयभूतं क्षेत्रं जघन्यमेतावदेव ॥ इति नियुक्तिगाथासंक्षेपार्थः।।५८८॥ अथ सांप्रदायिकार्थव्याख्यानपरं भाष्यम्'जो जोयणसाहस्सो मच्छो नियए सरीरदेसम्मि । उववजंतो पढमे समए संखिबइ आयामं ॥ ५८९ ॥ पयरमसंखिजंगुलभागतणुं मच्छदेहविच्छिण्णं । बीए, तईए सूई संखिविउं होइ तो पणओ ॥ ५९० ॥ उबवायाओ तईए समए जं देहमाणमेयस्स । तण्णेयदव्वभायणमोहिक्खित्तं जहन्नं तं ॥ ५९१ ॥ यो मत्स्यो योजनसहस्रो योजनसहस्रायामः स्वदेहस्यैव बाह्यदेश उत्पद्यमानः प्रथमे समये आयाम संक्षिपति 'तं च संक्षिपन् प्रतरं करोति' इति शेषः । कथंभूतम् ?, इत्याह- ' असंखेजंगुलभागतणुं ति' बोहल्येनाङ्गुलासंख्येयभागमूक्ष्ममित्यर्थः । पुनरपि' तत् कथंभूतम् , इत्याह- मत्स्यदेहविस्तीर्ण शरीरान्तःसंबद्धत्वादूधिस्तिर्यक् च यावान् मत्स्यदेहविस्तरस्तावांस्तज्जीवप्रदेशप्रतरस्यापीत्यर्थः। एवं चायामतो विष्कम्भतश्च मत्स्यशरीरपृथुत्वतुल्योऽङ्गुलासंख्येयभागबाहल्यश्चार्य प्रतरो भवतीति प्रथमसमयव्यापारः । ननु च प्रथमे समये आयाम संक्षिपति, इत्येतदेवोक्तं, यथोक्तप्रतरकरणं तु कुतो लभ्यते , इति चेत् । उच्यते- अनन्तरं द्वितीयसमये तत्संक्षेपस्य भणनात् , तस्य च करणपूर्वकत्वादिति । 'बीए' इति 'संखिविउं' इत्यत्रापि संबध्यते । ततो द्वितीयसमये तं पतरमुभयतः संक्षिप्याऽङ्गुलासंख्येयभागवाहल्यां मत्स्यशरीरपृथुत्वायामां मूचिं 'करोति' इत्यध्याहारः । अत्राप्यनन्तरतृतीयसमये सूचिसंक्षेपाभिधानात् तस्य च तस्करणपूर्वकत्वात् मूचिकरणमध्याहियते । 'तईए ति' ततस्तृतीयसमय एतामपि सूर्षि संक्षिप्याङ्गलासंख्येयभागमात्रावगाहनो भूत्वा निर्जीर्णमत्स्यभवायुरुदीर्णपरभवायुश्चाऽविग्रहगत्या मत्स्यशरीरस्यैवैकदेशे पनका मूक्ष्मवनस्पतिजीवविशेषो १ यो योजनसहस्रो मत्स्यो निजके शरीरदेशे । उपपद्यमानः प्रथमे समये संक्षिपत्यायामम् ॥ ५८९॥ मतरमसंख्येयाकुलभागतनुं मत्स्यदेहविस्तीर्णम् । द्वितीये, तृतीये सूचि संक्षिप्य भवति ततः पगकः ॥ ५९.।। उपपादात् तृतीये समये यद् देहमानमेतस्व । तज्ज्ञेबद्रव्यभाजनमदधिक्षेत्रं जघन्य तत् ॥ ५९१ ।। १ घ.छ. 'बाहुल्ये'। ३ घ.छ. "पि क'। ४ क.ख.ग. 'ये ता'। RA ॥३१३॥ XH o m.jaineltranama

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202