Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 70
________________ विशेषा ० ॥२६८|| Jain Educations Internat त्यर्थः इह तु "तं सव्वदव्व-पज्जाय सिमाणं मुणेयव्वं' इत्यत्र किमिति सर्वद्रव्य-पर्यायमानग्रहणं कृतम् । इदमुक्तं भवति - "सेव्वागासपएसग्गं सव्वागासपएसेहिं अनंतगुणियं पज्जवक्खरं निप्फज्जइ" इति नन्दिसूत्रे प्रोक्तम् । एतच्च वृत्तौ तत्र व्याख्यातम्, तथथा "सर्वे च तदाकाशं लोका-लोकाकाशमित्यर्थः, तस्य च प्रदेशा निर्विभागा भागास्तेषामयं परिमाणं सर्वाकाशप्रदेशानं, सर्वाकाशप्रदेशैः, किं ?, अनन्तगुणितमनन्तशो गुणितमनन्तगुणितम्, एकैकस्मिन्ना काशप्रदेशे ऽनन्तानामगुरुलघुपर्यायाणां सद्भावात्, पर्यायाक्षरं पर्यायपरिमाणाक्षरं निष्पद्यते” इति । तदेवमागमे केवलसर्वाकाशप्रदेशपर्यायराशिप्रमाणमक्षरपर्यायमानमुक्तम्, अत्र तु धर्मा-धर्माऽऽकाश- पुद्गल-जीवास्तिकाय- काललक्षणसर्वद्रव्य-पर्याय राशिप्रमाणं तदुच्यते इति कथं न विरोधः १ इति ॥ ४८९ ॥ अत्रोत्तरमाह थोवति न निद्दिट्ठा इहरा धम्मत्थियाइपज्जाया । के स- परपज्जयाणं हैवंतु, किं होतु वाऽभावो १ ॥४९०॥ स्तोका आकाशपर्यायेभ्योऽनन्तभागवर्तिन इति कृत्वा नन्दिसूत्रे धर्मास्तिकायादीनां पञ्चद्रव्याणां पर्याया न निर्दिष्टा नाभिहिताः साक्षात्, किन्तु य एव तेभ्योऽतिबहवोऽनन्तगुणास्त एव सर्वाकाशपर्यायाः साक्षादुक्ताः, अर्थतस्तु धर्मास्तिकायादिपर्याया अपि नन्दिसूत्रे प्रोक्ता द्रष्टव्याः, इतरथा - यद्येतद् नाभ्युपगम्यते, तदा ते धर्मास्तिकायादिपर्याया अक्षरस्य स्व-परपर्यायाणां मध्यात् के भवन्तु - किं स्वपर्याया भवन्तु १, परपर्याया वा ? किंवाऽभावः खरविषाणरूपो भवतु ?, इति त्रयी गतिः । त्रिभुवने हि ये पर्यायास्तैः सर्वैरप्यक्षरादेर्वस्तुनः स्वपर्यायैर्वा भवितव्यम्, परपर्यायैर्वा, अन्यथाऽभावप्रसङ्गात् तथाहि ये केचन कचित् पर्यायाः सन्ति तेऽक्षरादिवस्तुनः स्व- परपर्यायान्यतररूपा भवन्त्येव, यथा रूपादयः, ये स्वक्षरादेः स्वपर्यायाः परपर्याया वा न भवन्ति, ते न सन्त्येव, यथा खरविषाणतैक्ष्ण्यादयः । तस्माद् धर्मास्तिकायादिपर्यायाः सूत्रे स्तोकस्वेनाऽनुक्ता अपि ""जे एगं जाणइ से सब्बं जाणइ" इत्यादिसूत्रप्रामाण्यादर्थतोऽक्षरस्य परपर्यायत्वेनोक्ता द्रष्टव्या इति ।। ४९० ।। अथान्यत् प्रेरयति १ गाथा ४७७ । २ सर्वाकाशप्रदेशानं सर्वाकाशप्रदेशरनन्तगुणितं पर्यवाक्षरं निष्पद्यते । ३ स्तोका इति न निर्दिष्टा इतरथा धर्मास्तिकायादिपर्यायाः । के स्व-परपर्ययाणां भवन्तु किं भवतु वाऽभावः ? ॥ ४९० ॥ ४ प. छ. 'वंति किं' ५ य एकं जानाति स सबै जानाति । For Personal and Private Use Only बृहद्वत्तिः । ॥२६८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202