Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
॥३०२ ॥
Jain Educations Internation
तमचक्खुदंसणेणं' इति वचनादचक्षुर्दर्शनमाश्रित्य श्रुतज्ञाने या पश्यत्ता मोक्ता सा इत्यतोऽप्ययुक्ता । कुतः १, इत्याह- येन प्रज्ञापनायां मतिभेदौ, अचक्षुर्दर्शनं च वर्जयित्वैव पश्यत्ता प्रोक्ता । अतोऽचक्षुर्दर्शनमाश्रित्याऽयुक्तैव श्रुतज्ञाने पश्यत्ता । ततो "जाणइ न पास " इति पाठ इति स्थितम् । इयं च गाथा पूर्वटीकाकारैर्गृहीता, 'कण्ठचा' इति च निर्दिष्टा, न तु व्याख्याता; अस्माभिस्तु यथावबोधं किञ्चिदविता, सुधिया त्वन्यथाऽप्यविरोधतो व्याख्येयेति । तदेवं भेदतो विषयतश्च निरूपितं श्रुतज्ञानम् ॥ ५५५ ॥
सांप्रतं सत्पदप्ररूपणतादिभिर्नवभिरनुयोगद्वारैर्गत्यादिमार्गणास्थानेषु तद् गमनयिम् । एतच्चाभिन्नस्वामित्वात् पूर्वोक्तमति - ज्ञानेन समानम्, इत्यतिदिशन्नाह
जैह नवहा मइनाणं संतपयपरूवणाइणा गमियं । तह नेयं सुयनाणं जं तेण समाणसामित्तं ॥ ५५६ ॥ गतार्थैव ।। ५५६ ।।
अथोत्तरनिर्युक्तिगाथांसंबन्धनायाह
सैव्वाइसयनिहाणं तं पाएणं जओ पराहीणं । तेण विणेयहियत्थं गहणोवाओ इमो तस्स ॥ ५५७ ॥ तच्च श्रुतज्ञानं यतो यस्मादनेकातिशयनिधानं प्रायः पराधीनं च गुर्वायत्तम् तेन कारणेन तस्य श्रुतज्ञानस्याऽयं वक्ष्यमाणो ग्रहणोपायो ग्रहणविधिः 'तीर्थकर - गणधरैरुक्तः' इति शेषः ।। इति गाथापञ्चकार्थः ॥ ५५७ ॥
कः पुनर्ग्रहणोपायः १, इत्याह
आगमसत्थग्गणं जंबुद्धिगुणेहिं अट्ठहिं दिडं । बेति सुयनाणलंभं तं पुव्वविसारया धीरा ॥ ५५८ ॥
पूर्वेषु विशारदा विपश्चितो धीरा व्रतानुपालनस्थिराः श्रुतज्ञानस्य लाभं ब्रुवते प्रतिपादयन्ति । किं तत् १, इत्याह- 'तं ति' तदेवागमशास्त्रग्रहणं । यत् किम् १, इत्याह- यद्बुद्धिगुणैर्वक्ष्यमाणस्वरूपैरष्टभिर्दिष्टं शास्त्रे, इत्यक्षरयोजना । अयमर्थः- शिष्यते शिक्ष्यते बोध्यतेऽनेनेति शास्त्रं तच्चाविशेषितं सामान्येन सर्वमपि मत्यादिज्ञानमुच्यते, सर्वेणापि ज्ञानेन जन्तूनां बोधनात् । अतो विशेषे स्थापयि
१ यथा नवधा मतिज्ञानं सत्पदप्ररूपणादिना गमितम् । तथा ज्ञेयं श्रुतज्ञानं यत् तेन समानस्वामित्वम् ॥ ५५६ ॥ २ ख.प.छ. 'थां संबन्धयन्नाह' । ३ सर्वातिशयनिधानं तत् प्रायेण यतः पराधनिम् । तेन विनेयहितार्थ ग्रहणोपायोऽयं तस्य ॥ ५५७ ॥
४ भागमशास्त्रग्रहणं यद् बुद्धिगुणैरष्टभिर्दिष्टम् । नुवते श्रुतज्ञानलाभं तत् पूर्वविशारदा धीराः ॥ ५५८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥३०२ ॥
www.lainelibrary.org
Loading... Page Navigation 1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202