Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहदृत्तिः ।
विशेषा. ॥३०१॥
__ मतेर्भेदो मतिमेदो मतिज्ञान-मत्यज्ञानलक्षणस्तं, तथाऽचक्षुर्दर्शनं च वर्जयित्वा येन कारणेन प्रज्ञापनायां त्रिंशत्तमपदे पश्यत्ता स्फुटा व्यक्ता भणिता, तेन श्रुते श्रुतज्ञानेऽपि पश्यत्ता युक्ता “ जाणइ पासइ" इति पाठो युक्त इत्यर्थः । तथाच प्रज्ञापनात्रिंशत्तमपद- सूत्रम्- “ केइविहा णं भंते ! पासणया पण्णत्ता । गोयमा ! दुविहा, तं जहा- सागारपासणयाँ य, अणागारपासणया य । सागारपासणया णं भन्ते ! कइविहा पण्णत्ता गोयमा ! छन्विहा पण्णत्ता, तं जहा-सुयनाणसागारपासणया, ओहि-मणपज्जव-केवलनाणसागारपासणया, सुयअन्नाण-विभंगनाणसागारपासणया य । अणागारपासणया णं भंते ! कइविहा पण्णत्ता। गोयमा ! तिविहा पण्णत्ता, तं जहा- चक्खुईसण-ओहिदसण-केवलदंसणअणागारपासणया" इति ।
अथ 'पासणया' इति कः शब्दार्थः । उच्यते-पश्यतो भावः पश्यत्तोपयोग इत्यर्थः, यथोपयोगशब्देन साकारानाकारभेदभिन्न उपयोगोऽभिधीयते तथा पश्यत्ताशब्देनापीत्यर्थः । आह-यद्येवम् , पर्यायशब्दावेतौ, तत् किमित्युपयोगात् पश्यत्ता पृथगधीता। सत्यम् , किन्तु साकारोपयोगोऽष्टधा प्रोक्तः, साकारपश्यत्ता तु षोढा, मतिज्ञान-मत्यज्ञानयोस्तदभणनात् । अनाकारोपयोगोऽपि चतुर्धा प्रोक्तः, अनाकारपश्यत्ता पुनस्त्रिधा, अचक्षुर्दर्शनस्य तदनभिधानात् : पश्यत्ताशब्दो हि 'दृशिरपेक्षणे' अस्य धातोनिष्पद्यते, प्रकृष्टं चेक्षणं त्रिकालविषये शीघ्रमेवार्थपरिच्छेदनपटिष्ठेऽवबोधे भवति । मतिज्ञान-मत्यज्ञाने च प्रायःसांपतकालविषये एव, इति न तयोः पश्यत्ता । शीघ्रं चाऽर्थपरिच्छेदो यथा चक्षुषः, न तथा शेषाणां श्रोत्र-प्राणादीन्द्रियाणां, चक्षुरुपयोगापेक्षया तदुपयोगस्येन्द्रियपदे दीर्घ-दीर्घतरत्वेनाभिधानात् । | मनसस्तु शीघ्रार्थपरिच्छेदेऽप्यनाकारपश्यत्ता न विवक्षिता, उपयोगमात्रस्यैव तत्र विवक्षणात् । अतोऽचक्षुर्दर्शनेऽपि न पश्यत्ता । तदेवं श्रुताऽवधि-मनःपर्याय-केवलज्ञान-श्रुताज्ञान-विभङ्गज्ञानभेदात् षोढा साकारपश्यत्ता, अष्टधा तु साकारोपयोगः, चक्षु-रवधि-केवलदर्शनभेदात् तु त्रिधाऽनाकारपश्यत्ता, चतुर्धा त्वनाकारोपयोगः; इत्युपयोग-पश्यत्तयोर्भेदः । तदेवं मतिभेदो, अचक्षुर्दर्शनं च वर्जयित्वा श्रुतज्ञानादिषु प्रज्ञापनायां पश्यत्ता प्रोक्ता, तामाश्रित्य श्रुते युक्ता पश्यत्तेति स्थितम् ।
केषुचित्तु पुस्तकेषु 'तेण सुए पासणाऽजुत्ता' इत्येवमकारप्रश्लेषो दृश्यते, तत्राऽयमर्थः- पूर्वगाथायां 'पासइ य केइ सो पुण
SA
१ क. ग. 'त्वा यथा ये ख. 'त्वा तथा ये'।
२ कतिविधा भगवन् ! पश्यत्ता प्रशप्ता । गौतम ! द्विविधा, सथथा- साकारपश्यत्ता च, अनाकारपश्यत्ता च । साकारपश्यत्ता भगवन् ! कतिविधा प्राप्ता । गौतम ! षड्विधा प्रज्ञप्ता, तद्यथा-श्रुतज्ञानसाकारपश्यत्ता, अवधि-मनःपर्यव-केवलज्ञानसाकारपश्यत्ता, श्रुताज्ञान-विभङ्गज्ञानसाकारपश्यत्ता च । अनाकारपश्यत्ता भगवन्! कतिविधा प्रज्ञप्ता । गौतम ! त्रिविधा प्राप्ता, तद्यथा-चक्षुर्दर्शना-ऽवधिदर्शन-केवलदर्शनाऽनाकारपश्यत्ता । ३५. छ.' या अ' । ४ गाथा ५५३ ।
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ary
Loading... Page Navigation 1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202