Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्वत्तिः ।
विशेषा० ॥२८९॥
KICHOCOCONIONARY
तयोरिहाऽपि कश्चिद्भेदः । कथं पुनर्ज्ञान-दर्शनयोरन्यत्र तावद् भेद उक्तः, इति चेत् । इत्याह- 'नाणेत्यादि' यथाऽपायश्च धृतिश्चाऽपाय-धृती, एते वचनपर्यायग्राहकत्वेन विशेषावबोधस्वभावत्वाज्ञानमिष्ट; अवग्रहश्वेहा चाऽर्थपर्यायविषयत्वेन सामान्यावबोधाद् दर्शनम् । तथाऽत्रापि जीवादितत्वविषया रुचिः श्रद्धानं सम्यक्त्वं भण्यते, येन पुनस्तज्जीवादितस्त्वं रोच्यते श्रद्धीयते तज्ज्ञानम् । अयमत्राभिप्रायःदर्शन-मोहनीयकर्मक्षयोपशमादिना या तत्त्वश्रद्धानात्मिका तत्त्वरुचिरुपजायते,तया तत्त्वश्रद्धानात्मक जीवादितत्त्वरोचकं विशिष्टं श्रुतं जन्यते, ततस्तत् श्रुताज्ञानव्यपदेशं परिहत्य श्रुतज्ञानसंज्ञा समासादयति । एवं च सति परो मन्यते- विशिष्टतत्त्वावगमस्वरूपं श्रुतमेव सम्यक्त्वं, न पुनस्ततोऽतिरिक्तं किश्चिदुपलभ्यते, इति कथमुच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम्' इति ? । सिद्धान्तवादी तु मन्यतेयथा ज्ञानदर्शनयोर्वस्त्ववबोधरूपतयैकत्वेऽपि विशेष-सामान्यवस्तुग्राहकत्वेन भेदः, तथाऽत्रापि शुद्धतत्त्वावगमरूपे श्रुते तत्त्वश्रद्धानांशः सम्यक्त्वं, तद्विशिष्टं तु तत्त्वरांचकं श्रुतज्ञानमित्यनयोर्भेदः । एतयोश्च सम्यक्त्व-श्रुतयोयुगपल्लाभेऽपि कार्य-कारणभावाद् भेदः । उक्तं च
"कारण-कज्जबिभागो दीव-पगासाण जुगवजम्मे वि । जुगवुप्पन्नं पि तहा हेऊ नाणस्स सम्मत्तं ॥ १ ॥
जुगवं पि समुप्पन्नं सम्मत्तं अहिगमं विसोहेइ । जह कयगमंजणाइजलवुट्टीओ विसोहिति ॥ २॥" अतो युक्तमुक्तम् ' सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं, विपर्ययात्तु मिथ्याश्रुतम् ' ॥ इति गाथादशकार्थः ॥ ५३५ ॥ ५३६ ॥
॥ सप्रतिपक्षं सम्यकश्रुतं समाप्तमिति ॥ इदानी सादि सपर्यवसितं च श्रुतं सप्रतिपक्षमुच्यते
अत्थित्तिनयस्सेयं अणाइपजंतमथिकाय व्व । इयरस्स साइ सतं गइपज्जाएहिं जीवो व्व ॥ ५३७ ॥
अस्तीतिनयो नित्यवादी द्रव्यास्तिकस्तस्याभिप्रायेणेदं द्वादशाङ्गश्रुतमनादि, अपर्यन्तं च; नित्यत्वात् , पञ्चास्तिकायवत् । तथाहि-यैर्जीवद्रव्यैः श्रुतमिदमधीतं, यान्यधीयन्ते, यानि चाध्येष्यन्ते, तानि तावद् न कदापि व्यवच्छिद्यन्ते, इति तेषामनादिता,
१५. छ. 'नर्जी' । २ घ. छ, 'तत्र रु। ३ क. ग. 'कं वि'। ४ घ. छ. 'न्यमा' । ५ कारण-कार्यविभागो दीप-प्रकाशयोयुगपजन्मन्यपि । युगपदुत्पन्नमपि तथा हेतुनिस्य सम्यक्त्वम् ॥1॥
युगपदपि समुत्पन्न सम्यक्त्वमधिगम विशोधयति । यथा कनकम अनादिजलवृष्टयो विशोधयन्ति ॥ २॥ ६ अस्तीतिनयस्येदमनादिपर्यन्तमस्तिकाय इव । इतरस्य सादि सान्तं गतिपर्यायजीव इव ।। ५३७ ॥
||२८९॥
For Personal d
e
ser
Loading... Page Navigation 1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202