Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
अथोपसंहरन्नाहविशेषा
लैक्खण-विहाण-विसया-णुओगदारेहिं वणिया बुद्धी । तयणंतरमुद्दिई सुयनाणमओ परूविरस ॥ ४४३ ॥
लक्षणमाभिनिवोधिकशब्दव्युत्पत्तिः, विधानं भेदोऽवग्रहादिः, विषयो द्रव्यक्षेत्रादिः, अनुयोगद्वाराणि सत्पदप्ररूपणतादीनि, INR एतैः सर्वैरपि यथोक्तक्रमेणाभिनिवोधिकज्ञानलक्षणा वर्णिता व्याख्याता बुद्धिः । ततस्तदनन्तरोद्दिष्टं श्रुतज्ञानं प्ररूपयिष्ये ॥ इति गाथापञ्चकार्थः ॥ ४४३ ॥
॥ तदेवमाभिनिबोधिकज्ञानं समाप्तमिति ॥ अथ श्रुतज्ञानमारभ्यते । अत्र चान्तरे 'आभिणियोहियनाणे अहावीसं' इत्यादिगाथा नियुक्ती दृश्यते, तां च सुगमां, उक्तार्थी वा मन्यमानोऽतिक्रम्य विहितसंबन्धामेवातनगाथामाह
पैत्तेयमक्खराइं अक्खरसंजोग जत्तिया लोए । एवइया सुयनाणे पयडीओ होंति नायव्वा ॥ ४४४ ॥
एकमेकं प्रति प्रत्येकमक्षराण्यकारादर्दान्यनेकदानि, यथा- अकारः सानुनासिकः, निरनुनासिकश्चः पुनरे कैकस्त्रिधा- इस्वः, दीर्घः, प्लुतश्चेतिः पुनरेकैकत्रिविधः- उदात्तः, अनुदात्तः, स्वरितश्चेति । एवमकारोऽष्टादशभेदः । एवमिकारादिष्वपि यथासंभवं भेदजालमभिधानीयमिति । तथा, अक्षराणां संयोगा अक्षरसंयोगा द्यादयो यावन्तो लोके, यथा- घटः, पट इत्यादि, व्याघ्रः, स्त्रीत्यादि । एवमेतेऽनन्ताः संयोगाः, तत्राप्येकैकः खपर्यायापेक्षयाऽनन्तपर्यायः। अत एतावत्यः श्रुतज्ञाने प्रकृतयो भेदा ज्ञातव्याः॥ इति नियुक्तिगाथार्थः ॥ ४४४ ॥
अथ भाष्यम्
सैंजुत्ता-संजुत्ताण ताणमेकक्खराइसंजोगा । होंति अणंता तत्थ वि एक्केकोऽणंतपज्जाओ ॥ ४४५ ॥ एकमक्षरमादिर्येषां यादीनां तान्येकाक्षरादीनि तेषां संयोगा एकाक्षरादिसंयोगास्तेऽनन्ता भवन्ति । केषां ये एकाक्षरादिसं
, लक्षण-विधान-विषया-ऽनुयोगद्वारणिता बुद्धिः । तदनन्तरमुद्दिष्ट श्रुतज्ञानमतः प्रस्पयिष्ये ॥ ४४३ ॥ २ आभिनिबोधिकज्ञानेऽष्टाविंशतिः। ३ नियुक्ती गाथा १६ । ४ प्रत्येकमक्षराणि अक्षरसंयोगा यावन्तो लोके । एतावत्यः श्रुतज्ञाने प्रकृतयो भवन्ति ज्ञातव्याः ॥ ४४४ ॥ ५ संयुक्ता संयुक्तानां तेषामेकाक्षरादिसंयोगाः । भवन्त्यनन्तास्तत्राप्येकैकोऽनन्तपर्यायः ॥ ४४५॥
S
॥२४९॥
ainles
For Personal and eve
ry
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202