Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
PERICA
यतोऽभिधेयमनन्त, भिन्नरूपं, भिन्नाभिधान; तेन कारणेनाऽक्षरसंयोगरूपाणामभिधानानां यत् संख्यारूपं मानं परिमाणं विशेषा० तदपि भवति । कियत् ?, इत्याह- अभिधेयगताऽनन्तपर्यायराशितुल्यं यत्परिमाणमभिधेयं तत्परिमाणमभिधानमपि भवतीत्यर्थः,
अभिधेयभेदेनाऽभिधानस्याऽपि भेदात् । न हि येनैव रूपेण घटादिशब्देऽकारादिवर्णाः संयुक्तास्तेनैव रूपेण पटादिशब्देऽपि, अभिधे॥२५॥
यैकत्वप्रसङ्गात् , एकरूपशब्दाभिधेयत्वात् , घट-तत्स्वरूपवदिति । अतोऽभिधेयानन्त्यादभिधानानन्त्यमिति । यद् यतः सूत्रेऽप्यभिहितम्BH "अणंता गमा अणंतपज्जवा" इति । अतः स्थितमेतत्- "संजुत्ता-संजुत्ताणं' इत्यादि ॥ इति गाथाचतुष्टयार्थः ॥ ४४८॥
यत एवमनन्ताः श्रुतज्ञानप्रकृतयो भवन्ति, अतः___ कत्तो मे वण्णेउं सत्ती सुयनाणसव्वपयडीओ ? । चोदसविहनिक्खेवं सुयनाणे आवि वोच्छामि ॥४४९॥
कुतो मे शक्तिः सामर्थ्यम् ?, नास्त्येवेत्यर्थः । किं कर्तुं ?, वर्णयितुम् । काः?, श्रुतज्ञानसर्वप्रकृतीः सर्वांस्तद्भेदान् । ततश्चतुर्दशविधश्चासौ निक्षेपश्च चतुर्दशविधनिक्षेपो न्यासस्तं वक्ष्यामि भणिष्यामि, श्रुतज्ञाने श्रुतविषयं, चशब्दात् श्रुताज्ञानविषयं च, आपशब्दादुभ-8 यविषयं च । तत्र श्रुतज्ञाने सम्यक्श्रुते, श्रुताज्ञाने असंज्ञि-मिथ्याश्रुते, उभयश्रुते दर्शनपरिग्रहविशेषादक्षरा-ऽनक्षरादिश्रुते ॥ इति नियुक्तिगाथार्थः॥ ४४९ ॥
अथैतद्भाष्यम्
पैयडि त्ति जो तदंसो हेऊ वा तस्स, तस्स मावो वा । ते याणंता सव्वे तओ न तीरंति वोत्तुं जे ॥४५॥
इह प्रकृतिरिति किमुच्यते ?, इत्याह- यस्तदंशः श्रुतज्ञानांशस्तद्भेदोऽङ्गभविष्टादिरित्यर्थः । हेतुर्वा बाह्याऽऽभ्यन्तरभेदभिन्नो यः श्रुतज्ञानस्य स प्रकृतिः । तत्र बाह्यो हेतुः श्रुतज्ञानस्य पत्रंलिखिताक्षरादिः, आन्तरस्तु तद्धेतुः क्षयोपशमवैचित्र्यं, तस्य श्रुतस्य स्वभावो वैकेन्द्रियादीनां चतुर्दशपूर्वधरान्तानां जीवानां तारतम्येन भिन्नरूपः प्रकृतिः प्रोच्यते । एते चांशाः, हेतवः, स्वभावाश्चाऽनन्ताः सर्वेऽपि अत आयुषः परिमितत्वाद् वाचश्च क्रमवर्तित्वाद् न शक्यन्ते वक्तुम् । 'जे' इति निपातोऽलङ्कारार्थ इति ॥ ४५० ॥
१५.छ. 'यतश्च सू' क.ख, 'यत् ततः' । २ अनन्ता गमा अनन्तपर्यवाः । ३ गाथा ४४५ ।
कुतो मे वर्णयितुं शक्तिः श्रुतज्ञानसर्वप्रकृतीः । चतुर्दशविधनिक्षेपं श्रुतज्ञाने चापि वक्ष्यामि ॥४४९॥ ५ क. 'अत्रैत'।' ६ प्रकृतिरिति यस्तदंशो हेतुर्वा तस्य, तस्य भावो वा । ते चानन्ताः सर्वे ततो न शक्यन्ते वक्तुम् ॥ ४५०॥ ७ स. 'नलक्षिता'।
NAHATMANASTEREMCHANNERALIATER
॥२५॥
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202