Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 24
________________ 'ति-पंचगहणमिति' आद्यन्तवर्तिनां त्रयाणां पञ्चानां च समयानां ग्रहणमिह नियुक्तिकृता विहितमेव द्रष्टव्यम् । क सति?, इत्याहविशेषा० चतुःसमयरूपस्य मध्यस्य ग्रहणे कृते सति । ननु किमन्यत्रापि मध्यग्रहणे सत्याद्यन्तग्रहणं कापि दृष्टम् ?, इत्याह- 'तुलाईत्यादि' यथा तुलादीनाम् , आदिशब्दाद् नाराच-यष्ट्यादीनां मध्यस्य ग्रहणे कृते पर्यन्तयोराद्यन्तलक्षणयोग्रहणं पर्यन्तग्रहणं कृतमेव भवति, एवमि॥२२२॥ हाऽपीति । नन्वयं न्यायः काऽप्यागमे दृश्यते, येनैवमुच्यते ?, इत्याह-चित्रा च भगवतः सूत्रस्य गतिः प्रवृत्तिर्दृश्यते ॥ ३८७॥ तथाहि कत्थइ देसग्गहणं कत्थइ घेप्पति निरवसेसाइं । उक्कम-कमजुत्ताइं कारणवसओ निउत्ताई॥ ३८८ ॥ कापि सूत्रे देशस्यैकपक्षलक्षणस्य ग्रहणं, यथाऽत्रैव चतुःसमयलक्षणस्य । कचित् सूत्रे निरवशेषाण्यपि पक्षान्तराणि गृह्यन्ते । अपरं च, कानिचित् सूत्राणि कुतोऽपि कारणवशादुत्क्रम-युक्तानि नियुक्तानि निबद्धानि दृश्यन्ते, कानिचित्तु क्रमयुक्तानीति । एवं EL विचित्रा सूत्रगतिः॥ ३८८॥ अथ प्रस्तुतार्थस्यैव शास्त्रान्तरसंवादकारिणं दृष्टान्तमाह चैउसमयविग्गहे सति महल्लबंधम्मि तिसमओ जहवा ।मोत्तुं ति-पंचसमय तह चउसमओ इह निबद्धो॥३८९॥ यथा वा भगवत्यामष्टमशते महाबन्धोद्देशके सत्यपि चतुःसामयिके विग्रहे त्रिसामयिकोऽयमुपनिबद्धः, तथाऽत्रापि त्रीन, पञ्च च समयान मुक्त्वा चतुःसामयिक एव लोकव्याप्तिपक्ष उपनिबद्ध इत्यदोष इति ॥ ३८९ ॥ यदुक्तम्- 'लोगस्स य कइभाए कइभाओ होइ भासाए' एतद्याचिख्यासुराह होइ असंखेजइमे भागे लोगस्स पढम-बिईएसु । भासाअसंखभागो भयणा सेसेसु समयेसु ॥ ३९ ॥ चतुर्दशरज्जूच्छूितस्य लोकस्याऽसंख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्या असंख्याततम एव भागो भवति । कदा, इत्याह- प्रथम-द्वितीयसमययोः । इदमुक्तं भवति- त्रिसमयव्याप्तौ, चतुःसमयव्याप्तौ, पञ्चसमयव्याप्तौ च प्रथमसमय कुत्रापि देशमहणं कुत्रापि गृह्यन्ते निरवशेषाणि । उत्कम-क्रमयुक्तानि कारणवशतो नियुक्तानि ॥ ३८८ ॥ २ चतुःसमयविग्रहे सति महाबन्धे निसमयो यथा वा । मोक्तुं त्रि-पञ्चसमयांस्तथा चतुःसमय इह निबद्धो ॥ ३८९ ॥ ३ गाथा ३७८ । । भवस्पसंख्येयतमे भागे लोकस्य प्रथम-द्वितीययोः । भाषाऽसंख्यभागो भजना शेषेषु समयेषु ॥ ३९ ॥ SPARAGZ-15 RPIOOOOOOOK ॥२२२॥ For Des s ert

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202