Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥२२८||
Jain Education Internatio
त्वात् । ततश्चात्रेहा-पोहादय आभिनिवोधिकज्ञानस्यैवाऽर्थपर्यायाः, मति प्रज्ञाशब्दौ तु तस्यैव वचनपर्यायौ । अतः सर्वमेवेदं सामान्येनाऽऽभिनिवोधिकज्ञानमेवेति स्थितम् । अथवा, सर्वेषामपि वस्तूनामभिलापवाचकाः शब्दा वचनरूपापन्ना वचनपर्यायाः, ये तु तेषामेव वाचकशब्दानामभिधेयार्थस्याऽऽत्मभूता भेदाः, यथा कनकस्य कटक-केयूरादयः, ते सर्वेऽप्यर्थपर्याया भण्यन्ते । ततश्च प्रस्तुतस्याऽऽभिनिवोधिकज्ञानस्य मति-प्रज्ञा-वग्रहे हादयः सर्वेऽपि वाचका ध्वनयो वचनपर्याया एव, तदभिधेयास्त्वाभिनिवोधिकस्याऽऽत्मभूता भेदा अर्थ पर्याया इत्यत्र सेयमिति । इह पूर्व मति- प्रज्ञादिशब्दानां सर्वमप्याभिनिवोधिकज्ञानं वाच्यम्, अवग्रहे हादिशब्दानां तु तदेकदेशा एवाभिधेया इति दर्शितम् ॥ ३९८ ॥
अथाऽवग्रहे-हादिभिरपि शब्दैरन्वर्थवशात् सर्वमप्याभिनिवोधिकमभिधीयते इति दर्शयति—
सव्वं वाऽभिणिबोहियमिहो-ग्गहाइवयणेण संगहियं । केवलमत्थविसेसं पइ भिन्ना उग्गहाईया ॥ ३९९ ॥ 'वा' इत्यथवा, इह सर्वमाभिनिबोधिकज्ञानमवग्रहे- हादिवचनेन संगृह्यते, न पुनस्तदेकदेश एव । तर्ह्यवग्रहादिशब्दानां सर्वेषामेकरूपता प्राप्नोति, एकाभिधेयत्वात्, बहुपुरुषोच्चारितघटाद्येकशब्दवत् इत्याशङ्कयाह- ' केवलमित्यादि ' केवलं नवरमर्थविशेषं प्रत्यवग्रहादयः शब्दा भिन्नाः । इदमुक्तं भवति- अवग्रहशब्दोऽवग्रहलक्षणेनाऽर्थेन सर्वमाभिनिवोधिकं संगृह्णाति, ईहाशब्दस्तु चेष्टालक्षणेन, अपायस्त्ववगमनलक्षणेन, धारणा तु धरणलक्षणेनेत्यादि । ततोऽमुमवग्रहणादिलक्षणमर्थविशेषमात्रमपेक्ष्याऽवग्रहादिशब्दा भिन्नाः, तत्त्वतस्त्वभिधेयं सर्वेषामाभिनिवाधिकज्ञानमेव ।
अथवा, आह- ननुं यदि सर्वमप्याभिनिवोधिकमवग्रहादिवचनेन संगृह्यते, तविग्रहे- हा ऽपायधारणानां तद्भेदानां सर्वेषामपि संकरः प्राप्नोति, अनन्तरवक्ष्यमाणव्युत्पत्तितः प्रत्येकमेषां सर्वेषामप्यवग्रहादिरूपत्वात् ; इत्याशङ्कयाह- 'केवलमत्थविसेसमित्यादि' केवलं नवरमर्थविशेषं प्रत्यवग्रहादयो भिन्नाः । इदमुक्तं भवति - यद्यप्यर्थावग्रहणे-हना ऽवगमन-धारणमात्रस्य सामान्यस्य प्रत्येकं सर्वेष्वपि विद्यमानत्वादेकैकशोऽप्यवग्रहादिशब्देनोच्यन्तेऽवग्रहादयः, तथाऽप्यर्थविशेषमाश्रित्यैते भिन्ना एव; तथाहि - यथाभूतमवग्रहे सामान्यमात्रार्थस्यावग्रहणं, न तथाभूतमेवेहायां, किन्तु विशिष्टं विशिष्टतरं विशिष्टतमं चापाय-धारणयोः; यथाभूता चेहायां मतिचेष्टा, न तथाभूताsन्यत्र, किन्तु विशिष्टा, विशिष्टतरा चावाय धारणयोः, अविशिष्टतरा चाडवग्रहे; अर्थावगमनमप्यपायाद् विशिष्ट धारणा
१ सर्व वाऽऽभिनिबोधिक मिहाऽवग्रहादिवचनेन संगृहीतम् । केवलमर्थविशेषं प्रति भिन्ना अवग्रहादयः ॥ ३९९ ॥ २ घ छ, 'नु स' । ३ . छ. 'शोऽव' ।
For Personal and Private Use Only
बृहद्वृत्ति
॥२२८॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202