Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
BAR
HIRO
त्याह-प्रतिपद्येरन् , नवेति । इदमुक्तं भवति- यदि प्रतिपद्यमानकानां प्रमाणं पृच्छसि, तदा प्रतिपद्यमानकास्तस्य विवक्षितसमये । विशेषा०
पा० प्राप्यन्ते नवा । तत्र प्रतिपद्यमानमाप्तिपक्षे जघन्यत एकः प्रतिपद्येत, उत्कृष्टतस्तु सर्वलोके क्षेत्रपल्योपमासंख्येयभागः प्रतिपद्येत । अथ ॥२४ा पूर्वप्रतिपन्नानां तेषां प्रमाणमिच्छसि ज्ञातुं, तर्हि पूर्वप्रतिपन्ना द्वयोरपि पक्षयोर्जघन्यो-स्कृष्टलक्षणयोः क्षेत्रपल्योपमासंख्येयभागप्रदेश
४ राशिप्रमाणाः प्राप्यन्ते, केवलं जघन्यपदादुत्कृष्ट विशेषाधिकम् ॥ इति गाथाद्वयार्थः ॥ ४२८ ।। ४२९ ॥ __ अथ क्षेत्रद्वारमधिकृत्याह
'खेत्तं हवेज चोदसभागा सत्तोवरिं, अहे पंच । इलिआगईए विग्गहगयस्स गमणेऽहवाऽऽगमणे ॥ ४३० ॥
नानाजीवानपेक्ष्य सर्वेऽप्याभिनिवोधिकज्ञानिनः पिण्डिता लोकासंख्येयभागमेव व्याप्नुवन्ति । एकजीवस्य तु क्षेत्रं भवेत् कियत् ?, इत्याह- सप्त चतुर्दशभागाः- चतुर्दशभागीकृतस्य लोकस्य सप्त भागाः सप्त रज्जव इत्यर्थः, उपरि ऊर्ध्वमिलिकागत्या विग्रहगतस्य निरन्तराऽपान्तरालस्पर्शिनोऽनुत्तरविमानेषु गमने, तत आगमने वा । अधस्त्वनयैव गत्या षष्ठनरकपृथ्वीगमने, आगमने वा | पञ्च चतुर्दशभागाः पञ्च रज्जवः प्राप्यन्ते । इदमुक्तं भवति- यदात्राभिनिबोधिकज्ञानी मृत्वेलिकागत्याऽनुत्तरसुरेख़्त्पद्यते, तेभ्यो वात्र मनुष्यो जायते, तदाऽस्य जीवप्रदेशो दण्डसप्तरज्जुप्रमाणे क्षेत्रे भवति, अधस्त्वनयैव गत्या पष्ठनरकपृथिव्यां गच्छतः, तत आगच्छतो वा पञ्चरज्जुपमाणक्षेत्रेऽसौ लभ्यत इति । विराधितसम्यक्त्वो हि षष्ठपृथ्वीं यावद् गृहीतेनापि सम्यक्त्वेन सैद्धान्तिकमतेन कश्चिदुत्पद्यते, कार्मग्रन्धिकमतेन तु वैमानिकदेवेभ्योऽन्यत्र तिर्यङ्, मनुष्यो वा तेनैव क्षायोपशमिकसम्यक्त्वेनोत्पद्यते, न गृहीतेन सप्तमपृथिव्यां पुनरुभयमतेनाऽपि वान्तेनैव तेनोपजायते ॥ ४३०॥
____ आह-भवत्वेवम् , किन्तु यः सप्तमपृथिव्या गृहीतसम्यक्त्वोत्राऽऽगच्छति, तस्याऽधः षट् चतुर्दशभागाः किमिति न लभ्यन्ते ?, इत्याह
आगमणं पि निसिद्धं चरिमाउ एइ जं तिरिक्खेसु । सुर-नारगा य सम्मदिट्ठी जयंति मणुएसु ॥४३१ ॥ चरमायाः सप्तमपृथिव्या न केवलं गमनं, अपि त्वागमनमपि गृहीतसम्यक्त्वस्याऽऽगमे निषिद्धं, यतस्तस्या उद्धृत्य सर्वोऽप्ये
H ॥२४४॥ १ क्षेत्रं भवेच्चतुर्दशभागाः सप्तोपरि, अधः पञ्च । इलिकागत्या विग्रहगतस्य गमनेऽथवाऽऽगमने ॥ ३० ॥२ घ.छ. 'वे चो'। ३ प.छ.'प्राप्नु'। ४ आगमनमपि निषिवं चरमादेति यत् तियक्षु । सुर-नारकाश्च सम्यग्दृष्टयो यद् यान्ति मनुजेषु ॥ ३१ ॥
For Personal and Private Use Only
Loading... Page Navigation 1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202