Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥२२६॥
Jain Educationa Internatio
धो वि वीससाए न पराघाओ य तेण चउसमओ । अह होज्ज पराघाओं हविज्ज तो सो वि तिसमइओ ॥ ३९४॥ स्कन्धोऽचित्तमहास्कन्धः सोऽपि विस्रसया केवलेन विस्रसापरिणामेन भवति, न तु जीवप्रयोगेण । विस्रसापरिणामश्च विचित्रत्वाद् न पर्यनुयोगमर्हति । किञ्च, न तत्र पराघातोऽस्ति नान्यद्रव्याणामात्मपरिणाममसौ जनयतीत्यर्थः, किन्तु स निजपुद्गलैरेव लोकं पूरयति । ततोऽसौ चतुःसमयो भवति । अथ तत्रापि पराघातो भवेत्, ततः सोऽपि त्रिसामयिको भवेत् त्रिभिरेव समयैर्लोकमा पूरयेदित्यर्थः, न चैवं, सिद्धान्ते चतुःसमयत्वेन तस्योक्तत्वात् । तस्माद् नास्ति तत्र पराघातः, अत्र त्वस्त्यसौ, इति वैषम्यमिति ॥ ३९४॥ अथाऽनादेशप्रस्तावाद परमपि मतमुपन्यस्य दूषयति
ऐगादिसमाइसमये दंड काऊण चउहिं पूरेइ । अन्ने भणंति, तं पिय नागम- जुत्तिक्खमं होइ ॥ ३९५ ॥
अन्ये केचिद् भाषन्ते- आदिसमये एकदिकं दण्डं कृत्वा चतुर्भिः समयैर्लोकमापूरयति । एतदुक्तं भवति - प्रथमसमये तावदूर्ध्वदिशि दण्डं करोति, द्वितीयसमये तंत्र मन्थानं, अधोदिशि पुनर्दण्डं तृतीयसमये ऊर्ध्वदिश्यन्तरालपूरणम्, अधोदिशि तु मन्थानं करोतिः चतुर्थसमये तु तत्राऽप्यन्तरालपूरणात् समस्तमपि लोकं भाषाद्रव्यैः पूरयति । तदेतदपि नागमक्षमम्, कचिदप्यागम एवमश्रवणात् । नापि युक्तिक्षमम् । का ह्यत्र युक्तिः, यदनुश्रेणिगमनस्वभावानां पुद्गलानामेकया दिशा गमनं भवति, नाऽन्यया । वक्तृमुखताल्वादिप्रयत्नप्रेरणमत्र युक्तिरिति चेत् । नैवम्, यतो वक्ता कदाचिद् विश्रेण्यभिमुखस्तदभिमुखानपि भाषापुद्गलान् प्रेरयेत्, ततश्च विदिश्यपि तेषां गमनप्रसङ्गः । किञ्च, एवं सति पटहादिशब्दपुद्गलानां चतुःसमयाऽनियम एव स्यात्, वक्तृप्रयत्नस्य तेष्वभावात् । तस्माद् युक्त्या ssगमविरुद्धत्वादुपेक्षणीयमेवेदम् ।। इति गाथाषोडशकार्थः ॥ ३९५ ॥
-भेद - पर्यायैव्यख्या, तत्र तत्त्वतो भेदतच समसङ्गं निरूपितमाभिनिवोधिकम् । अथ नानादेशजविनेयानुग्रहार्थं तत्पर्यायान
भिधित्सुराह
"ईहा अपोह वीमंसा मग्गणा य गवेसणा । सण्णा सई मई पण्णा सव्वं आभिणिबोहियं ॥ ३९६ ॥
१ स्कन्धोऽपि विवसया न पराघातश्च तेन चतुः समयः । अथ भवेत् पराघातो भवेत् ततः सोऽपि त्रिसामयिकः ॥ ३९४ ॥
२ एकदिकमादिसमये दण्डं कृत्वा चतुर्भिः पूरयति । अन्ये भणन्ति, तदपि च नाऽऽगम-युक्तिक्षमे भवति ॥ ३९५ ॥ ३ष. 'उहि पू' | ४क.ग. 'न्यथा' । ५.ग. 'मुखान' ६ ईहाऽपोहो विमर्शो मार्गणा च गवेषणा । संज्ञा स्मृतिर्मतिः प्रज्ञा सर्वमाभिनियोधिकम् ॥ ३९६ ॥
For Personal and Private Use Only
बृहद्वृतिः ।
॥२२६॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202