Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्चनविधिप्रकरणम् ३.
(२७) एवंविधाः पद्मदलोदरेषु क्रमेण दिक्ष्वष्टसु लोकपालाः॥ आचार्यवाक्यानुगतेन पुंसा महार्हपूजाविधिनाचनीयाः ॥ ॥१२॥अर्चासनालेपनपुष्पधूपनैवेद्यदीपाक्षतदक्षिणाभिः॥ ॐकारपूर्वैर्नमसा च युक्तैर्महाप्रभावैर्निजनाममंत्रैः ॥ १३॥
॥ टीका ॥
एवंविधा इति ॥ पूर्वोक्तवर्णोपयुक्ता लोकपालाः पूर्वादिक्रमेण अष्टसु दिक्षु पद्मदलोदरेषु स्थापनीया इति शेषः । तत आचार्यवाक्यानुगते नेतिआचार्यस्य शकुनाचार्यस्य वाक्यमुपदेशः तस्मिन् अनुगतेन तदनुयायि नेत्यथः । पुंसा पुरुषेण अर्चनीयाः पूजनीया इत्यर्थः । केन महार्हपूजाविधिनेति महानहों यस्याःसा महार्हा एवंविधा या पूजा तस्या विधिस्तेनेत्यर्थः।महार्घ्यपूजाविधिनेति वा पाठातत्र महाय वस्तु तेन या पूजा तत्संबंधी यो विधिस्तेनेत्यर्थः ॥ १२ ॥ अर्चासनेति ॥ अर्चा प्रथमतः सुगंधद्रव्येण पूजा आसनं पट्टकादिस्थापनं आलेपनं चंदनदवेण पु. ष्पाणि कुसुमानि धूपः वहिसंयोगात् काकतुंडप्रभवो धूमः नैवेद्यं पक्वान्नादि यदने स्थाप्यते दीपादशाकर्षः अक्षतास्तंडुलाः दक्षिणा पूजानंतरंब्राह्मणेभ्यो दानार्हद्रव्यम् ॐकारपूर्वैरिति अंकारः पूर्व प्रथम येषां तानि तथा नमसा च युक्तैरिति चकारात प्रांते नमःशब्दयुक्तैरित्यर्थः ।निजनाममंत्रैरिति यस्यार्चनं तत्र तन्नामग्रहणपूर्वकं पू
॥ भाषा॥
थवा श्वेतहैं गुण जिनमें ऐसे महेश जो शिवजी रुद्र ये सब मंडलमें वर्ते हैं ॥ ११ ॥ एवंविधा इति ॥ पूर्व कहे जे वर्ण तिनकरके सहित लोकपाल देवतानकू पूर्वादिक्रमकरके आठों दिशानमें कमलके पत्तानमें स्थापन करै ता पीछे गुरुनके वाक्यके अनुगत महार्हपूजाविधि करके पुरुषकू पूजन करनो योग्य है ॥ १२ ॥ अर्चासनेति ॥ पहलेही सुगंधद्रव्य करके पाद्य अर्घ्य आचमनीय स्नान पूजा सो अर्चा, और पट्टाकू आदिले तापै स्थापन करनो, और चंदन पुष्प धूप काककी चोंचमें होय, धूपका धूआँ उठे और दीपक नैवेद्य पक्वान्नादिक वाके अगाडी स्थापन करे, अक्षत दक्षिणा इन करके, और प्रणवहै आदिमें जाके और नमः है अंतमें जाके और जाको अर्चन होय ताको नाम बीचमें ले ॐ इंद्राय नमः । ॐ
For Private And Personal Use Only