Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२०) वसंतरानशाकुने-सप्तमो वर्गः।
वैराग्यकष्टाश्रयणेन ताहक्कालबोधाय भवेन योगः ॥ यदृच्छया भोगभुजां सुखेन याहाणां शकुनाभियोगः ॥ ॥४०१॥अभ्यूह्य सर्व शकुन विपश्चित्तदन्वयाच्च व्यतिरेकतश्च ॥ अतींद्रियो यः परिनिश्चिनोति स स्वर्णपुष्पां विचिनोति पृथ्वीम् ॥ ४०२॥ इति वसंतराजशाकुने पोदकीरुते सुखादिप्रकरणं विंशतितमं समाप्तम् ॥२०॥ प्रतिप्रकरणं वृत्तसंख्येदानीमुदीर्यते ।। सर्वप्रकरणानां च प्रोच्यते क्रमतोऽभिधाः॥१॥
॥टीका॥ कालमन्वयव्यतिरेकाभ्यामितिये प्रश्ननिश्चयकृतः पुरुषास्ते शकुनस्य फलं प्राप्नुवंति ये प्रष्टुमेव न विदति ते शकुनस्य फलं न लभते ॥४००॥ वैराग्य इति ॥ वैराग्यकष्टाश्रयणेन तादृक् त्रैकालबोधाय न भवेत् । यादृक् यदृच्छया भोगभुजा नराणां शकुनाभियोगः त्रैकालबोधाय स्यात् ।। ४०१॥ अभ्यूह्येति ॥ सर्व शकुनमभ्यूह्य अतींद्रियो यो दिव्यचक्षुःविपश्चित् तदन्वयात् व्यतिरेकतश्च कार्य परिनिश्चिनोति स स्वर्णपुष्पां पृथिवीं चिनोति ॥ ४०२ ॥ इति शQजयकरमोचनादि-मुकृतकारि-महोपाध्याय-श्रीभानुचंद्रविरचितायो वसन्तराजटोकायां पोदकीरुते मुखादिप्रकरणं विंशतितमं समानम् ॥२०॥ प्रतिप्रकरणमिति । इदानी प्रतिप्रकरणं वृत्तसंख्या उदोर्यते तथा सर्वप्रक
॥ भाषा॥ प्रश्नकरके निश्चय करैहै ते शकुनको फल नहीं प्राप्त होय है ॥ ४०० ॥ वैराग्यं इति ॥ वैराग्य करके कष्ट पाय पाय करके भूत भविष्य वर्तमानको ज्ञान नहीं होय है यदृच्चाकरके भोगभोगे, तिन मनुष्यनकू शकुनयोग कालिकज्ञानके जानबेके लिये हैं ॥ ४०१ ॥ अभ्योति जो संपूर्ण शकुननकं जानकरके दिव्यचक्षु होय सर्वकार्य निश्चय कर है वो विद्वान् पुरुष शकुननके प्रभावसू स्वर्णके पुष्प जामें ऐसी पृथ्वीकू ढूंढ लेहै ॥ इति श्रीजटाशंकरतनय-श्रीधरविरचितायां श्रीवसंतराजशाकुने भाषाटी
कायां पोदकीरते मुखादिप्रकरणं विंशतितमं समाप्तम् ॥ २० ॥ प्रतिप्रकरणामिति ॥ या सप्तमवर्गमें जे बीस प्रकरण तिनके नाम और प्रकरण प्रकरणके
For Private And Personal Use Only