Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 555
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रप्रभाववर्णनन् । (५१९) प्रतिष्ठिते तिष्ठति लिप्सतेऽर्थ संगच्छते गच्छति युद्धयते च ॥ इत्यादि यद्यच्छकुनेन कुर्यात्ततस्ततो न स्खलति स्वकार्यात्१३ उत्साहाध्यवसायधैर्यजनकं राज्याप्तिसंसूचकं युद्धद्यूतविवाददिव्यजयदं लक्ष्मीप्रदं क्षेमदम् ॥ यात्रामन्त्ररसायनौषधवि ॥ टीका ॥ प्रतिष्ठिते इति ॥ यः पुमान्प्रतिष्ठिते स्थिरतां प्राप्ते शकुने तिष्ठति तथा सस्पृहे शकुने अर्थ लिप्सते । तथा संगच्छते गमनायोद्यते शकुने गच्छति इतस्ततः प्रयाति । तथा युद्धोद्यते शकुने युद्धयते युद्धं करोति इत्यादि पूर्वोक्तं यद्यवस्तु शकुनेन समं कुर्यात्स पुमांस्ततस्ततः स्वकार्यान्न स्खलति न भ्रंशं प्रामोतीत्यर्थः ॥ १३ ॥ उत्साहेति ॥ मया महाशाकुने प्रकृष्टशकुनशास्त्रं प्रोक्तं कीदृशमुत्साहाध्यवसायधैर्यजनकंशुभशकुनावलोकनेन मनसा उत्साहः प्रमोदोभवति। ततः धैर्यस्यादित्यर्थः। पुनः कीदृशं राज्याप्तिसंसूचकं तथाविधशकुनावलोकनेन दरिद्रोपद्रुतस्यापि राज्यप्राप्तिः संसूच्यते । पुनः किविशिष्टम् युद्धद्यूतविवाददिव्यजयदं यद्धं संपरायःद्यूतं दुरोदरं विवादः परस्परं वाग्व्यापारः दिव्यममितप्तघृतादौ . हस्तप्रक्षेपादिकमेतेषां द्वंद्वः। एतेषु स्थानेषु जयदं जयप्रदम् । यदा दिव्यजयदमद्भुतजयप्रदमित्यर्थः । पुनः कीदृशं लक्ष्मीप्रदं द्रव्यप्रदम् । पुनः किविशिष्टं क्षेमदंकल्याणप्रदंशकुनानुयायिनां सर्वदा कल्याणकारकम् । पुनः कीदृशं यात्रामन्त्ररसायनौषधविधौ सिद्धिप्रदं तत्र यात्रा अन्यत्र जनपदादौ गमनं मन्त्रो रहस्यालोचःअथवा मन्त्री देवताराधनाक्षरात्मक प्रसिद्धः रसायनं पारदक्रिया औषधमामयोपशमकद्रव्यमतेषां बंदः। तेषा विधिविधानं तस्मिन्सिद्धिप्रदं कार्यनिष्पत्तिहेतुः सिद्धिदायकं सच्छकुनैरेतेषां मारंभे अवश्यं सिद्धिः स्यात् । पुनर्विशिनष्टि प्राग्जन्मार्जितकर्मपाकपिशुनं पूर्वजन्मनि ॥ भाषा ॥ प्रतिष्ठिते इति ॥ जो पुरुष स्थिरभावकू प्राप्त होय शकुन स्थित होय, वांछासहित शकुन होय, गमनके लिये उद्युक्त होय रह्यो होय, युद्धके लिये उद्युक्त होय, वा युद्ध करे इनकू आदिले जोजो वस्तु कार्य शकुनसूही करै तो वो पुरुष ता ता कार्यते भ्रष्ट नहीं होय ॥ १३ ॥ उत्साहति ।। चित्त• उत्साह प्रमोद धैर्य इनकू प्रगट करवेवालो राज्यकी प्राप्तिकी सूचनका करै शकुनके देखवे करके दरिद्री होय वाळू राज्यकी प्राप्तिको कहवेवारो, और युद्ध, जुआ, विबाद, दिव्यकर्म इन स्थाननमें जयको देवेवारो. अथवा अद्भुत जय देवै. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596