Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 592
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३६) स्वभाध्याय। मैथुनेऽपि वा। स्वप्नमध्ये येन पुंसा स स्नानान्नहि दुःखभाक ॥११॥ ॥ मया समारब्धमहाप्रयत्नेन दिवानिशम् ।। मानग्रन्थप्रमाणानि सञ्चित्य विपुलीकृतः॥ ११५॥ ग्रन्थः सज्जनसन्तत्यै सततानन्दनन्दनः ॥ भूयात्कार्यकरश्चापि जगदीशकृपावशात् ॥११६॥ इति श्रीमज्योतिर्विच्छ्रीधरेण संग्रहणपूर्वकविरचिते स्वप्नकम लाकरेऽशुभस्वप्नप्रकरणकथनं नाम तृतीयः कल्लोलः॥३॥ धनहानिहो इसमें कुछ संशय नहींहै ॥ ११३ ॥ यदि स्वप्नमें चाण्डालस्त्रीका स्पर्श कियाहो जुआ खेलाहो वा मैथुन कियाहो तो स्नानकरलेनेसे स्वप्नका दोष नहीं रहता ॥११४॥ ज्योतिषविद्या जाननेवाले श्रीधरने बड़े प्रयत्नसे रात्रिदिन प्रमाणितग्रन्थोंके प्रामाणोंको इकट्ठाकर विचारकर यह प्रन्थ रचाहै ॥ ११५ ॥ यह ग्रन्थ सज्जनपुरुषोंकी सन्तानके लिये परमेश्वरकी कृपासे सदा भानन्ददायकहो और कार्य सिद्ध करनेवालाभी हो ॥११६॥ इति श्रीस्वमकमलाकरे पंडित बालाप्रसाद मिश्रकृतभाषाटीकायामशुभस्वप्नप्रकारकथनं नाम तृतीयः कल्लोलः॥३॥ - अथ चतुर्थः कल्लोलः ४. अथ प्रसङ्गतो वक्ष्ये मृत्युकालपरीक्षणम् ॥ यस्य ज्ञानानरो मृत्यु निजं जानाति योगवित् ॥ १॥ आकाशं शुक्रतारां च पावकं च ध्रुवं रविम् ॥ दृष्ट्वैकादशमासोच स पुमान्नैव जीवति ॥२॥ मेहयेत्स्वनमध्ये यो हदेताप्यथ चेन्नरः॥ हिरण्यं रजतं वापि स जीवेदशमासिकम् ॥३॥ दृष्ट्वा भूतपिशाचांश्च गन्धर्वाणां पुराणि च ।। सौवर्णानथ वृक्षांश्च नव अब प्रसंगसे मृत्युसमयको परीक्षा कहताहूं योगका जाननेवाला मनुष्य जिसके ज्ञानसे अपनी मृत्युको जानताहै ॥ १॥ स्वममें आकाश शुक्रका तारा अग्नि ध्रुव सूर्यको देखकर मनुष्य ग्यारह महीनेसे अधिकनहीं जीताहै ॥ २ ॥ जो मनुष्य स्वप्नके बीचमें सुवर्णको अथवा चांदीको मूते वा इनकी ष्टा कर वह दशमहीने जिये ॥ ३ ॥ भूत पिशाच गन्धवोंके नगर सुवर्णके वृक्ष इनको देख For Private And Personal Use Only

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596