Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४)
स्वमाध्याय ।
तथापि ते शुभं भावमावहन्ति निदर्शनात् ॥ एषा नारायण स्यैव क्ाप्तिरित्येव निश्वयः ॥ १४० ॥
इति श्रीमज्ज्योतिर्विच्छ्रीधरेण संग्रहणपूर्वकविर चितस्वणकमलाकरे शुभस्वप्र प्रकरणकथनं नाम द्वितीयः कल्लोलः ॥ २ ॥
हैं कारण लौकिक भाव से उनमें अशुभपना स्थित है ॥ १३९ ॥ तो भी वे दृष्टान्त से शुभभव ही प्रकाश करते हैं, यह निश्चय नारायण कृतिहै इसमें संदेह नहीं है ॥ १४० ॥
इति श्रीकमलाकरे पंडितज्वालाप्रसाद मिश्रकृतभाषाटीकायां शुभस्वनकथनं नाम द्वितीयः कल्लोलः ॥ २ ॥
अथतृतीयः कल्लोलः ।
अतः परं प्रवक्ष्यामि स्वप्नानां फलमन्यथा ॥ यतो ज्ञास्यन्ति भूलोकेऽशुभं यत्स्वल्पबुद्धयः || १ || आयुधानां भूषणानां मणीनां विद्रुमस्य च ॥ कनकानां च कुप्यानां हरणं हानिकारकम् ॥ २ ॥ हास्ययुक्तं नृत्यशीलं वित्रस्तं केशवर्जितम् ॥ स्वप्ने यः पश्यति नरं स जीवेन्मासयुग्मकम् || ३ || कर्णनासाकरादीनां छेदनं पङ्गमज्जनम्॥ पतनं दन्तकेशानां बहुमांसस्य भक्षणम् ॥ ४ ॥ गृहप्रासादभेदं च स्वनमध्ये प्रपश्यति ॥ यस्तस्य रोगबाहुल्यं मरणं चेति निश्चयः ॥ ५ ॥ अश्वानां वारणानां च वसनानां च वेश्मनाम् ॥ स्वप्ने यो हरणं पश्येत्तस्य राजभयं भवेत् || ६ || स्वस्यवपत्न्यभिहारे इससे पीछे अब कनिष्ट स्वप्न का फल कहूंगा, जिससे अल्पबुद्धि के मनुष्य इस संसार में अशुभ फलको जानसकें ॥ ॥ शस्त्रोंका गहनोंका मंणियोंका मूँगोंका सुवर्णका तांबेका ( पैसोंका ) चुराना हानिकारक होता है || २ || हास्ययुक्त नृत्यशील लंबे चौडे केश रहित पुरुषको स्वप्नमें जो मनुष्य देखता है ? वह दामास जीता है || ३ || कान नाक हाथका कटना कीच में सनना दांत, के शोका गिरना बहुत मांसका खाना ४ ॥ गृहका गिरना राजमहलका गिरना जो स्वनके बीच में देखता है, उसके रोग बहुत होता है अथवा मरण होता है | ५ हाथियों का घोडोंका कपडों का स्था नका हरण ( चुराना) जो स्वममें देखे उसको राजभय होता है || ६ || जो अपनी स्त्रीका हरण
For Private And Personal Use Only