Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 554
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५१८) वसंतराजशाकुने-विंशतितमो वर्गः । शकुनप्रभावात् ॥ ९ ॥ आसीदिदं चास्ति भविष्यतीति प्रश्नत्रयं शाकुनिको विभित्रम् ॥ विधाय यो वेत्ति फलानि तेषां त्रिकालदर्शी जगतीह स स्यात् ॥ १०॥ यस्यालये तिष्ठति शास्त्रमेतच्छ्रेयस्कर दुष्कृतनाशनं च ॥ विलेखितं दुःखदरिद्रहारि निकेतनात्तस्य बिभेति मृत्युः ॥ ११ ॥ दारियविद्रावणनामधेयमधीयते यत्र गृहे सदैव ॥ हठेन हत्वा विपदं वराकी निराकुलाःतिष्ठति तत्र संपत् ॥ १२ ॥ ॥टीका ॥ क्षात्राणंसच्छोभनोपायवृत्ति आजीविकाएतयोः ।तथा ऐहिकामुष्मिकसारभूतात् इहलोकपरलोकसारभूताच्छकुनप्रभावात्रिवर्गवृद्धिः वा सिद्धिः स्यात् । तत्र त्रिवर्गः धर्मार्थकामा तेषां सिद्धिः प्राप्तिः स्यादित्यर्थः ॥९॥ आसीदिति ॥ यः शाकुनिकः इदमासीत्पूर्वमभूतइदमस्ति संप्रति वर्तते । इदमग्रे भविष्यात संपत्स्यते । इतिप्रश्न त्रयं विभिन्नं विभक्तं विधाय कृत्वा तेषां फलानि यो वेत्ति जानाति स इह जगति त्रिकालदर्शी भवति। त्रिकालमतीतवर्तमानभविष्यल्लक्षणंकालत्रयंपश्यतिसत्रिकाल दर्शीत्यर्थः ॥ १०॥ यस्यति ॥ यस्यालये यस्य गृहे एतच्छास्त्रं विलखितं तिष्ठति आस्ते तस्य निकेतनाद्भवनान्मृत्युर्यमो बिभेति । कीदृशमेतच्छास्त्रं श्रेयस्करं क. ल्याणकारकम् । पुनः कीदृशं दुष्कृतनाशनं पापापहारकम् । पुनः कीदृशं दुःखदारद्रहारि दुःखं च दरिद्रं च अनयोईन्दः । ते हरतीत्येवंशीलम् । पुनः कीदृशं विले. खितं लिखितमित्यर्थः ॥ ११ ॥ दारियेति ॥ दारिद्यविद्रावणनामधेयमिदं शास्त्रं यत्र गृहे सदैव अधीयते पठ्यते तत्र वराकी शोचनीयामापदं हठेन हत्या संपन्निराकुला निश्चला तिष्ठति । “वराकः शोचनीयः स्यात्" इति विश्वः ॥१२॥ ॥भाषा॥ आजीविका ये होंय. या लोक परलोकके सारभूत शकुनको प्रभाव तातें धर्म अर्थ, काम इनकी वृद्धि होय वा प्राप्ति होय ॥ ९ ॥ आसीदिति ॥ जो शकुनो ये पहले होतो हुयो ये अब वर्ते है. ये अगाडी होय गो. इन तीनो प्रश्नन· न्यारे २ भेद करके इनके फल जो जानै वो या पृथ्वीमें त्रिकालदर्शी जाननो ॥ १० ॥ यस्येति ॥ जा पुरुषकै घरमें कल्याणका करबेवारो पापनको दूर करबेवालो दुःख दारिद्र्यको हरवेवालो. और लिखो हुयो होय ऐसो ये शकुनशास्त्र होय वाके स्थानतें यमराज भय मानो करै ॥ ११ ॥ दारिद्यति ।। दारिद्यविदावणनाम ये ग्रंथ है. जो याको अध्ययन करै जाके घरमें सदा स्थित रहै ता घरमें शोकके योग्य आपदाकू हठसू दूर करके निश्चल संपदा करै ॥ १२ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596