Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शिवारुते दग्धादिप्रकरणम् ।
( ४८९ )
एकपंचाशता वृत्तैर्यात्रा च दशमे मता ॥ एकादशेऽष्टभि वृत्तै भौज्यलाभो विभावितः ॥ ६ ॥ एवं प्रकरणान्यस्मिन्नेकादश वष्टि ॥ द्वाविंशत्या समायुक्ते वृत्तानां द्वे शते
तथा ॥ ७ ॥
इति वसंतराजशाकुने सदागमार्थशोभनेऽष्टादशो वर्गः
समाप्तः ॥ १८ ॥
शोभनाशुभफला प्तिसूचकं कथ्यते त्ववितथं शिवारुतम् ॥ शांतदतिककुभां विशेषतो ज्ञानमत्र च सदोपयुज्यते ॥ १ ॥
॥ टीका ॥
शेषः ॥ ५ ॥ एकेति । दशमे प्रकरणे एकपंचाशता वृत्तैर्यात्रा मता प्रोक्ता । तथा एकादशे प्रकरणे अष्टभिर्वृत्तैः भोज्यलाभो विभावितः विचारितः ।। ६ ।। एवमिति ॥ एवमसुना प्रकारेणास्मिञ्छास्त्रे श्वचेष्टिते एकादशमकरणानि भवति । तथा वृत्तानां दे शते द्वाविंशत्या युक्ते स्तः ॥ ७ ॥
इति वसंतराजशाकुने सदागमार्थशोभने ॥ समस्तसत्यकौतुके विवाहितं वचेष्टितम् ॥ इत्यष्टादशो वर्गः ॥ १८ ॥
शोभनेति ॥ मया शिवारुतं शृगालीजल्पितं कथ्यते उच्यते । कीदृशं शोभनं मनोहरम् । पुनः कीदृशं शुभाशुभफलाप्तिसूचकं शुभं च अशुभं च यत्फलं तस्य आप्तिः प्राप्तिस्तस्याः सूचकं ज्ञापकम् । पुनः कीदृशमवितथं सत्यम् । अत्र शिवारुते शांतदीप्तककुभां शांतदीप्तदिशां ज्ञानं सदा सर्वकाले
॥ भाषा ॥
कहे हैं. और नीमो जीवित मरण प्रकरण तामें तेरह श्लोक कहे हैं || ९ || एकेति ॥ दशमो यात्रा प्रकरण तानें इक्यावन श्लोक कहे हैं. और ग्यारमो भोजन लाभ प्रकरण तामें आठ श्लोक कहे हैं ॥ ६ ॥ एवमिति ॥ या प्रकार करके या ग्रंथ में श्वानकी चेष्टान में ग्यारहप्रकरण हैं तिनके श्लोक दोयसे बाईस हैं || ७ ||
इति श्रीमज्जटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंतराजभाषाटीकायां वचेष्टिते अष्टादशो वर्गः समाप्तः ॥ १८ ॥
शोभनेति ॥ अव मनोहर शुभ अशुभ फलकी प्राप्तिको करनेवालो सत्यरूप ऐसो शृगालीको शब्द कहूं. या शृगालीके शब्दमें शांत दीप्त दिशानको ज्ञान सर्वकालमें विशे
For Private And Personal Use Only