Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४९४) वसंतराजशाकुने-एकोनविंशतितमो वर्गः। ईशानशक्रानिकृतांतरक्षोदिक्षु स्वरेण प्रहरे च षष्टे ॥ स्यादिष्टवार्ताश्रुतिरिष्टसिद्धिलाभः सुभिक्षं प्रियलोकसंगः ॥ १८ ॥ इंद्राग्निकालालपपाशपाणिदिक्ष्वारवात्सप्तमयामभागे। स्यादिष्टवार्ताश्रुतिरिष्टसिद्धिाभः मुभिक्षं प्रियलोकसंगः॥ ॥ १९॥ वह्नयंतकृत्रैर्ऋतपाशिवातदिश्वष्टमे च प्रहरे वेण ॥स्यादिष्टवार्ताश्रुतिरिष्यसिद्धिाभः मुभिक्षं प्रियलोकसंगः॥२०॥ इति शिवारुते दिक्पंचकयामयोगप्रकरणं द्वितीयम् ॥२॥ एकादिकानां निधनाष्टमानां शिवारुतानामधुना यथार्थम् ॥ प्राच्यादिकास्वष्टसु दिवशेष यद्यत्फलं तत्तदुदीरयामः ॥२१॥
॥ टीका॥ त् ॥ १७ ॥ ईशानेति ॥ दिनस्य षष्ठे च प्रहरे ईशानशक्रानिकृतांतरक्षोदिक्षु ईशानपूर्वामिदक्षिणनैर्ऋतदिक्षु शिवास्वरेण इष्टवातेति पूर्वोक्तमेव फलं स्यात्॥१८॥ इंद्रामीति ॥ सप्तमयामकाले इंद्रामिकालास्त्रपपाशपाणिदिक्षु पूर्वाग्निदक्षिणतपश्चिमदिक्षु शिवायाः आरवात्स्यादिष्टवातेति तदेव फलम् ॥ १९ ॥ वहीति॥अष्टमे प्रहरेवढ्यातकृत्रैर्ऋतपाशिवातदिक्षु अमिदक्षिणनैर्ऋतपश्चिमवायुहारत्सु शिवारवेण इष्टवातादिकं फलं पूर्वोक्तमेव स्यात् ॥ २० ॥ इति वसंतराजटीकायां शिवारुते दिक्पंचकयामयोगप्रकरणं द्वितीयम् ॥ २॥ एकेति ॥ अधुना सांप्रतं प्राच्यादिकामु अष्टसु दिक्षु एकादिकानां निध
॥ भाषा॥ शानमें बोले तो पहले कहे जे पांचों फल ते होय॥१७॥ईशानेति ॥ दिनके छठे प्रहरमें ईशान पूर्व अग्निकोण दक्षिण नैपि इन पांचों दिशानमें बोले तो शृगाली पहले कहेहुये पांचों फल करै ॥ १८ ॥ इंद्रामोति ॥ सातवें प्रहरमें शृगाली पूर्व अग्निकोण दक्षिण नैऋत्य पश्चिम इन पांचों दिशानमें बोले तो पहले कहेहुये पांचों फल हाय ॥ १९ ॥ वहीति ।। आठमें प्रहरमें अग्निकोण दक्षिण नैर्ऋत्य पश्चिम वायु इन पांचों दिशानमें बोले तो पहले कहे जे पांचों फल ते होंय ॥ २० ॥ इति वसंतराजभाषाटीकायां शिवारते दिक्पंचयामयोगप्रकरणं द्वितीयम् ।। २ ॥
एकति ॥ अब पूर्वकू आदिले आठों दिशानमें ये कहे आदिमें जिनके निधान नाम है
For Private And Personal Use Only