Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रप्रभाववर्णनम् ।
( ५१५ )
यदत्र वाच्यं सकलं यदुक्तं शास्त्रप्रभावं त्वधुनाभिदध्मः ॥ प्रभावहीनं जनता जहाति महाप्रभावं तु यदभ्युपैति ॥ १ ॥ यदस्ति किंचिज्जगतीह वस्तु स्मृतं श्रुतं स्पृष्टमथापि दृष्टम् ॥ स्वप्नांतराद्यत्प्रतिपादितं तत्फलप्रदत्वाच्छकुनं वदंति ॥ २ ॥ ॥ टीका ॥
द्वादशकं वृत्तानां द्वादशं यत्र तत्तथा स्मृतं कथितम् । एवं पूर्वोक्तप्रकारेण षभिः प्रकरणैः वृत्तानां नवतिः स्मृता प्रोक्ता ॥ ४ ॥
॥ वसंतराजशाकुने सदागमार्थशोभने । समस्तसत्यकौतुके : विचारितं शिवारुतम् ॥
इति श्रीपादशाह श्रीअकबर जलालुद्दीन सूर्यसहस्रनामाध्यापक श्री शत्रुंजयतीर्थक• रमोचनाद्यनेकसुकृत विधायकमहोपाध्यायश्रीभानुचंद्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधान साधनप्रमुदितपादशाह श्री अकबर जलालुद्दीनप्रदत्तषुश्युहमा पराभिधानमहोपाध्याय श्री सिद्धिचंद्रगणिना विचार्य शोधितायां श्रीवसंतराजटीकायाकोनविंशतितमो वर्गः ॥ १९ ॥
यदिति । यदत्र अस्मिन् ग्रंथे वाच्यं वक्तव्यं तत्सकलं समस्तमुक्तं कथितम् । अधुना शास्त्रप्रभावं ग्रंथस्य माहात्म्यं वयं अभिदध्मः ब्रूमः । यद्यस्मात्कारणात्प्रभाanti महात्म्यजितं जनता जननां समूहो जहाति त्यजति । महाप्रभावं शास्त्रं चाभ्युपैति अंगी कुरुते ॥ १ ॥ यदिति ॥ इह जगति लोके यत्किंचित् स्मृतं चितितं श्रुतं श्रवणविषयीकृतं स्पृष्टं स्पर्शविषयीकृतं दृष्टं दृग्गोचरीकृतं स्वर्मातराद्यत्प्रति॥ भाषा ॥
तामें बारह श्लोक हैं, या प्रकार छे प्रकरण करके नये श्लोक जामें एसों ये उगनीसमो वर्ग को है ॥ ४ ॥
इति श्रीमज्जटाशंकरसदनकुवलयालयविभावरीनागरीरसिकज्योतिर्विच्छ्रीश्रीधरविरचितायां वसंतराजभाषाटीकायां शिवारुतं नाम एकोनविंशतितमो वर्गः १९ ॥
यदिति ॥ या ग्रंथ में जो कहवेके योग्य है सो समस्त को. अब शास्त्रको प्रभाव, ग्रंथको माहात्म्य, हम कहैं हैं . या कारणते के प्रभावहीन और माहात्म्यहीन शास्त्रकूं जनसमूह त्यागकर देहैं. जो शास्त्र महान् प्रभाववान् होय जाको माहात्म्य बहुत होय वाकूं अंगीकार करें ॥ १ ॥ यदिति ॥ या लोकमें जो कछु वस्तु चिंतमन कर में आवे है, जो श्रवणमें आवे है, जो स्पर्शमें आवेहै, जो दीखवेमें आवे है, जो स्वप्नांतरसूं प्रतिपादन कियो जाय है वो सब
For Private And Personal Use Only