Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 549
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिवारुते बलिविधानप्रकरणम् । (५१३ ) ताबूलवस्त्राशनदक्षिणाभिनैमित्तिकं शाकुनशास्त्रदक्षम् ॥ प्रपूजयेत्तत्र भवत्यभीष्टमाचार्यवर्ये परितोषिते हि ॥ ८९ ॥ आश्लेषिकावहिकृतांतरुद्रधिष्ण्यानि पूर्वात्रितयेन साकम् ॥ ज्येष्ठां च संत्यज्य विरौति येह श्रेयस्करी जंबुकगहिनीसा॥ ॥९०॥ हितैषिणी सर्वसमीहितेषु देवी भवानी भुवि फेरवासु॥ ॥ टीका ॥ लिली अलिलीलासमन्वितं नमर्चितं गृहाण गृहाण आगच्छागच्छ वायुवेगेन शुभं कुरु कुरु स्वाहा।।इन्ययमंत्रावलिप्रदानाय मंत्रान्तरम्। ॐ नमो भगवति इमं वलिं गृहाण गृहाण इमं बलिं गंधधूपपुष्पादिकं दह दह पच पच घोररूपिणि भो भगवति शिवदूति पिचत स्वाहा॥ एतस्य मंत्रद्वितयस्य मध्यादेकेन केनाप्यभिमत्रणीयः। बलिः शिवायाः मुमहाप्रभावं पृथक्पृथङमंत्रयुगं यदेतत् " वर्तते ॥ ८८ ॥ तांबूलेति ॥ तत्र तस्मिन्मंदशे नैमित्तिकं शाकुनाचार्य प्रपूजयेत् । कैः तांबूलवस्त्रा. शनदक्षिणामिः तांबूलं च वस्त्रं च अशनं च दक्षिणा च एतेषां बंदः । तैः किविशिष्टं नैमित्तिकं शाकुनशास्त्रदक्षम् । शाकुनशास्त्रवेत्तारमित्यर्थः । हि यस्मात्कारणादाचार्यवयें परितोषिते अभीष्टं मनोभिलषितम् ॥ ८९ ।। आश्लेषिकेति ॥ या जंबुकगेहिनी शृगाली अश्लेषाकृत्तिकाभरण्यााधिष्ण्यानि पूर्वात्रितयेन साकं पूर्वा फाल्गुनी पूर्वाषाढा पूर्वाभाद्रपदेति नक्षत्रात्रिकेणसह ज्येष्ठांच संत्यज्य विरौति साजंबु करोहिनी श्रेयस्करी स्यात्॥९०॥ हितैषिणीति॥भुवि पृथिव्यां देवी भवानी वर्तते । कीदृशी सर्वेषु समीहितेषु हितैषिणी हितवाछिका पुनः कीदृशी कृपया सदैव फेर ॥भाषा॥ अलिलीलासमन्वितं नमचितं गृहाणगृहाणआगच्छआगच्छ वायुवेगेन शुभं कुरु कुरु स्वाहा ॥ इत्यर्यमंत्रः ॥ इन मंत्रनकरके बलिदान अर्घ्य देनो ॥ ८ ॥ तांबूलेति ॥ वाई स्थानमें शकुनशास्त्रके वेत्ता शकुनमें मुख्य आचार्य होय उनको तांबूल वस्त्र भोजन दक्षिणा इनकरके पूजनकर आचार्य के प्रसन्नहुयेसू मनोवांछित पूर्ण होयहैं ॥ ९ ॥ आश्लेषिकेति ॥ जो शृगाली अश्लेषा, कृत्तिका, भरणी, आर्दा, रोहिणी, पूर्वाफाल्गुनी, पूर्वाषाढा, पूर्वाभाद्रपदा और ज्येष्ठा नक्षत्रकू त्याग करके नक्षत्रनमें बोले तो कल्याण करै ॥९० ॥ हितैषिणीति ॥ या पृथ्वीमें हितवांछाकी देववाली कृपाकरके शिवा जो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596