Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५०८) वसंतराजशाकुने-एकोनविंशतितमो वर्गः।
ग्रामांतिके सप्तदिनानि यावन्महाभयोत्पादिकफेत्कृतेन ।। विरौति चेत्तत्कुरुते शृगाली तद्वासिलोकस्य भयं प्रभूतम् ॥ ७० ॥ मध्यंदिने यावदहानि पंच शिवा समीपे नगरस्य यस्य ॥ विरौति घातं विदधाति तस्य भयं च वह्निप्रभवं प्रभूतम् ॥ ७१ ॥ पंचाईराचाणि · कथंचिदेषा फरारवा व्याहरते शृगाली ॥ यस्यांतिके तं बहवो हठेन मुष्णंति चौरा जनसंनिवेशम् ॥७२॥ स्थानस्य यस्योपगता समीपं शिवा प्रगे पंचदिनानि यावत् ॥ जाते भृशं प्रोच्चस्ते तदा स्यान्महाजनानां महती च हानिः॥७३॥
॥ टीका ।।
स शून्यतामुदसतां गच्छति वा अथवा लोकस्य प्रभूतममुखं स्यात् ।। ६९ ॥ ग्रामांतिके इति॥चेच्छृगाली ग्रामस्य अंतिके समीपे सप्तदिनानि यावत् महाभयोत्पादि क फेरकृतेन विरौति तदा तदासिलोकस्य महद्भयं कुरुते ॥ ७१ ॥ मध्यमिति ॥ यस्य नगरस्य समीपे शिवा मध्यंदिने मध्याह्ने पंच अहानि पंचदिनानि यावद्विरौति तस्य नगरस्य घातं विदधाति ।वहिप्रभवं प्रभूतं भयं च विदधाति॥७१॥पंचेति ॥ यस्यांतिके एषा शृगाली करारवा सती पंचार्द्धरात्राणि पंच निशीथान् ग्रामे यदि कथंचिव्द्याहरते फेत्कुरुते तदा जनसनिवेशं तं ग्रामं वहवश्चौरा हटेन मुष्णंति।"निशीथस्त्वर्द्धरात्रं स्यात् ' इत्यजयः ॥७२॥ स्थानस्यति ।। शिवा शृगालभार्या यस्य स्थानस्य समीपमुपगता सती प्रगे प्रभाते जाते पंच दिनानि यावत्मोच्चरते भृशं फेस्कृतानि कुरुते तदा तत्र महाजनानां महतां पुंसां मेहती हानिः स्यात् ॥ ७३ ॥
॥भाषा॥ फे शब्द करे तो निश्चय शून्यता नाम उजाडदे अथवा जनन· बहुत दुःख होय ॥ १९ ॥ ग्रामांतिके इति ॥ जो शृगाली ग्रामके समीपमें सातदिन ताई महाभयकं प्रगटकरबेवालो फेत्कार शब्द करके बोल तो वा प्राममें निवास करें उनकू महात् भय करै ॥ ७० ॥ मध्यमिति ॥ जा नगरके समीपमें मध्याह्नकी समय पाँच दिन ताई शृगाली बोळे तो वा नगरको घात करे और अग्निको बहुत भय करे ॥७१॥ पंचेति ॥ जा गामके पास शृगाली क्रूर शब्द साढे पांचरात्रि ताई बोले तो बहुतसे चोर हटकरके ग्राम लूटे :॥ ।। ७२ ।। स्थानस्यति ॥ शृगाली जा स्थानके पास आयकरके प्रातःकाल होय वा
For Private And Personal Use Only
Loading... Page Navigation 1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596