________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५०८) वसंतराजशाकुने-एकोनविंशतितमो वर्गः।
ग्रामांतिके सप्तदिनानि यावन्महाभयोत्पादिकफेत्कृतेन ।। विरौति चेत्तत्कुरुते शृगाली तद्वासिलोकस्य भयं प्रभूतम् ॥ ७० ॥ मध्यंदिने यावदहानि पंच शिवा समीपे नगरस्य यस्य ॥ विरौति घातं विदधाति तस्य भयं च वह्निप्रभवं प्रभूतम् ॥ ७१ ॥ पंचाईराचाणि · कथंचिदेषा फरारवा व्याहरते शृगाली ॥ यस्यांतिके तं बहवो हठेन मुष्णंति चौरा जनसंनिवेशम् ॥७२॥ स्थानस्य यस्योपगता समीपं शिवा प्रगे पंचदिनानि यावत् ॥ जाते भृशं प्रोच्चस्ते तदा स्यान्महाजनानां महती च हानिः॥७३॥
॥ टीका ।।
स शून्यतामुदसतां गच्छति वा अथवा लोकस्य प्रभूतममुखं स्यात् ।। ६९ ॥ ग्रामांतिके इति॥चेच्छृगाली ग्रामस्य अंतिके समीपे सप्तदिनानि यावत् महाभयोत्पादि क फेरकृतेन विरौति तदा तदासिलोकस्य महद्भयं कुरुते ॥ ७१ ॥ मध्यमिति ॥ यस्य नगरस्य समीपे शिवा मध्यंदिने मध्याह्ने पंच अहानि पंचदिनानि यावद्विरौति तस्य नगरस्य घातं विदधाति ।वहिप्रभवं प्रभूतं भयं च विदधाति॥७१॥पंचेति ॥ यस्यांतिके एषा शृगाली करारवा सती पंचार्द्धरात्राणि पंच निशीथान् ग्रामे यदि कथंचिव्द्याहरते फेत्कुरुते तदा जनसनिवेशं तं ग्रामं वहवश्चौरा हटेन मुष्णंति।"निशीथस्त्वर्द्धरात्रं स्यात् ' इत्यजयः ॥७२॥ स्थानस्यति ।। शिवा शृगालभार्या यस्य स्थानस्य समीपमुपगता सती प्रगे प्रभाते जाते पंच दिनानि यावत्मोच्चरते भृशं फेस्कृतानि कुरुते तदा तत्र महाजनानां महतां पुंसां मेहती हानिः स्यात् ॥ ७३ ॥
॥भाषा॥ फे शब्द करे तो निश्चय शून्यता नाम उजाडदे अथवा जनन· बहुत दुःख होय ॥ १९ ॥ ग्रामांतिके इति ॥ जो शृगाली ग्रामके समीपमें सातदिन ताई महाभयकं प्रगटकरबेवालो फेत्कार शब्द करके बोल तो वा प्राममें निवास करें उनकू महात् भय करै ॥ ७० ॥ मध्यमिति ॥ जा नगरके समीपमें मध्याह्नकी समय पाँच दिन ताई शृगाली बोळे तो वा नगरको घात करे और अग्निको बहुत भय करे ॥७१॥ पंचेति ॥ जा गामके पास शृगाली क्रूर शब्द साढे पांचरात्रि ताई बोले तो बहुतसे चोर हटकरके ग्राम लूटे :॥ ।। ७२ ।। स्थानस्यति ॥ शृगाली जा स्थानके पास आयकरके प्रातःकाल होय वा
For Private And Personal Use Only