Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शिवारुते दिक्पचयामयोग प्रकरणम् । ( ४९३)
रक्षः प्रचेतोऽनिल सोमशंभुदिक्षु द्वितीये प्रहरे रुतेन ॥ स्यादिष्टवार्ता श्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसंगः ॥ ॥ १४ ॥ जलेशवातें दुशिवामरेशदिक्ष्वारवेण प्रहरे तृतीये स्यादिष्टवार्ताश्श्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसंगः ॥ १५ ॥ समीर सोमेश सुरेशवह्निदिक्षु स्वरेण प्रहरे चतुर्थे ॥ स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसंगः ॥ १६ ॥ शशांक रुद्रहुताशकालदिश्वारवैः पंचमयामभागे ॥ स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसंगः ॥ १७ ॥
॥ टीका ॥
कर्म पंचापि फलानि भवतीत्यर्थः ॥ १३ ॥ रक्ष इति ॥ दिनस्येत्यनुवर्तते । द्वितीये प्रहरे रक्षः प्रचेतो निलसोमशंभुदिक्षु नैर्ऋत्यवरुणवायुकुबेरेशानदिक्षु शिवायाः रुतेन इष्टवत्यादिपूर्वोक्तफलं यथाक्रमं स्यात् ॥ १४ ॥ जलेशेति ॥ दिनस्य तृतीये प्रहरे जलेशवा तेंदुशिवामरेशदिक्षु पश्चिमवायुसोमशंकरशकककुप्सु शिवायाः आरवे
शब्देन यथाक्रमं पूर्वोदितं फलं स्यात् ॥ १५ ॥ समीरेति ॥ दिनस्य चतुर्थे प्रहरे समीर सोमेश सुरेशवह्निदिक्षु वायुसोमशंविद्रवह्निदिक्षु शिवायाः स्वरेण पूर्वोक्तमेव फलं यथाक्रमं स्यात् ॥ १६ ॥ शशांकेति ॥ दिनस्य पंचमयामभागे शशांक रुद्रद्वताशका लदिक्षु उत्तरेशान पूर्वाग्निदक्षिणदिक्षु शिवारवैः इष्टवार्तेति पूर्वोक्तमेव फलं क्रमेण स्या
॥ भाषा ॥
ये होय || १३ || रक्ष इति ॥ दिनके दूसरे प्रहरमें नैऋत्य पश्चिम वायु उत्तर ईशान इन दिशानमें शृगाली बोले तो इष्ट वार्ताको श्रवण ९ इष्टसिद्धि २ लाभ सुभिक्ष ४ प्रियजनको संग ५ ये पांचों फल क्रमकरके होयें ॥ १४ ॥ जलेशेति ॥ दिनके तीसरे प्रहरमें पश्चिम वायु उत्तर ईशान पूर्व इन पांचों दिशानमें गाली बोलै तो पहले कहे जे पांचों फल ते होय ॥ ११ ॥ समीरेति !! दिनके चौथे प्रहरमें वायु उत्तर ईशान पूर्व अग्नि कोण इनमें बोलें तो पहले कहेजे पांचों फल ते क्रमकरके होय ॥ १६ ॥ शशांकेति ॥ दिनके पांचवें प्रहर में उत्तर ईशान पूर्व अग्निकोण दक्षिण इन पांचों दि
For Private And Personal Use Only