Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुष्पदानां प्रकरणम् । (३७९) ऊर्द्ध करं यः कुरुतेऽथ वा यो धत्ते करं दक्षिणदंतभागे ॥ यो वा भवेद्वहितपूरिताशः करी भवेत्सोऽध्वगपूरिताशः॥४॥
॥ इति हस्ती॥
॥ टीका ॥ पूर्वव्याख्यातैस्तिर्यग्गमनान्पक्षिणः अभ्यर्च्य कार्य विमृश्य स्मृतिगोचरीकृत्य तच्छकुनानि चतुष्पदशकुनानि पश्येदवलोकयेत् ॥ ३ ॥ ऊर्द्धमिति ॥ स करी हस्ती अध्वगपूरिताशइति अध्वगानां पूरिता आशा येनस तथा।य ऊर्द्ध करं शुंडादं कुरुते अथवा यो दक्षिणदंतभागे करं शंडो धत्ते यो वा "धृहितं करिगर्जितम्" इत्यमरः तेन पूरिता आशा येन स तथा । तथाऽन्यदपि शास्त्रांतराज्ज्ञेयम् । तद्यथा दक्षिणे दंते मूलाग्ने सति राज्ञो भयं ददाति । मध्याने देशस्य । प्रांते भने सेनायाः प्रलयो भवति । वामे रदे बलाद्ने राजपुत्रस्य मरणं भवति । मध्ये भने तु पुरोहितस्य मरणं भवतिाप्रति भन्ने इभस्य मरणम् । तथा आपगातटविघट्टनेनक्षीरवृक्षस्यविघट्टनेन वा वामदंतस्य मध्यभंगे शत्रुनाशः स्यात् । विपर्ययादैपरीत्यं तथा अकस्मात्स्खलितगतिः अतीववाहः भूमौ न्यस्तहस्तः सुदीर्घः श्वसिति चकितमुकुलितदृष्टिः बहुकालं स्वपशीलः विपरीतगतिः यत्र प्रेर्यते तत्र न याति एवंविधो गजो भयकृद्भवति । तथापन्नाशीभृशं शकृत्कृद्भयकृद्भवति।तथा यदि पनीकूटं मथ्नाति अथ वा स्थाणुं वृक्षसमूह वा स्वेच्छया मनाति तथा दृष्टदृष्टिः
॥ भाषा ॥ दीप, नैवेद्य इनकरके पशुनको पूजन करके अपनो कार्य विचार करके फिर उनते शकुन देखै ॥ ३॥ ऊर्ध्वमिति । जो हाथी अपनी शुंडा ऊंची करै वा जेमने दांतपै शुंडाकं धरै वा गर्जा करै तो वो हाथी मार्गीनकी, पूर्ण आशाको करबेवाले होय. ॥ ४ ॥ हाथीकी चेष्टा और शास्त्रमें जैसो लिखो तैसो कहैहैं. जो हाथीको जेमने दांतको मूल भग्न होय जाय तो राजाकू भय देवै. जो बीचमें ते भग्न होय जाय तो देशको भंग होय. और आंतें भग्न होय तो सेनाको प्रलय होय. जो बायो दांत बलात्कारतूं भग्न होय तो राजाके बेटाका मरण होय. जो बीचमेंसू भग्न होय तो पुरोहितको मरण होय. जो दांतको प्रांत भग्न होय तो हाथीको मरण होय. और नदीके तटकू खोदे तो अथवा दूधके वृक्षकं घर्षण करतो होय तो अथवा बांये दांतको मध्यभाग भग्न हुयो होय तो शत्रुनको नाश होय, जो इनते विपरीत होय तो विपरीत फल जाननो. जो चलतो हाथी अकस्मात् भग्नगति होय जाय वा अत्यत चलै अथवा पृथ्वीमें आंगेके घोटूनङ टेक दै वा दीर्घ उंचे श्वास लेतो होय, वा चकित, और फटे हुये नेत्र जाके होंय, वा बहुत देर सोवे, अथवा पीलवान् जितकं प्रेरे उतकं नहीं
For Private And Personal Use Only