Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचेष्टितेऽधिवासनप्रकरणम्। (४२३) अथो अवे वानरुतस्य सारं सारं समस्तेष्वपि शाकुनेषु ॥ विस्पष्टचेष्टं सुखलक्षणीयं शुभाशुभं प्राक्तनकर्मपाके ॥१॥ विमर्शकः शाकुनशास्त्रदक्षो विशुद्धबुद्धिः सतताभियुक्तः ॥ यथार्थवादी शुचिरिंगितज्ञो भवेदिहाचार्यपदाधिकारी ॥ ॥२॥वश्वानभल्लुभषणाः कौलेयककपिलजागरूकाश्च ॥ मंडलकुक्करयक्षाः शुनकःसरमासुतस्याहम् ॥३॥
॥ टीका ॥
॥ इति पल्लीविचारः॥
इति श्रीशबुजयकरमोचनादि-सुकृतकारि-महोपाध्याय श्रीभानुचंद्र गणिविर. चितायां वसंतराजटीकायां पल्लीविचारे सप्तदशो वर्गः॥ १७ ॥
अथो इति ॥ गृहगोधिकाकथनानंतरं श्वानरुतस्यसारं तत्त्वं ब्रुवे । कीहक् समस्तेष्वपि शाकुनेषु शकुनशास्त्रेषु सारंप्रधानभूतं येन श्वानरुतेन प्राक्तनकर्मपाके प्राचीनकर्मणां पाकः परिपाकस्तस्मिन्छुभाशुभं मुखलक्षणीयं सुखेन ज्ञातुं शक्यं स्यात् । विस्पृष्टचष्टं विस्पृष्टा चेष्टा यत्र तत्तथा कचिद्विशिष्टचेष्टमित्यपि पाठः॥१॥ विमर्शक इति ॥ इदं पूर्व व्याख्यातत्वान्न व्याख्यायते ॥२॥ श्वश्वानेति ॥ एता. नि सरमासुतस्य शुनः अभिधानानि स्युः श्वाश्वानःभल्लुः भषणः एतेषामितरेत. रबंदः।कौलेयकः एतेषामपीतरेतरद्वंद्वःमंडलः ककुरः यक्षः एतेषामपि दंदः। शुनक
॥भाषा॥ इति श्रीमन्जटाशंकरतनयज्योतिर्विच्छीधरविरचितायां वसंतराजशाकुने भाषा: टीकायां विचारिताश्त्र पल्लीविचारो नाम सप्तदशो वर्गः॥ १७ ॥ ___ अथो इति ॥ पल्लीके शब्द कहेके अनन्तर अब श्वानके शब्दको सार कहैं, स्पष्ट है चेष्टा जामें ऐसे ये शब्द समस्तशकुनशास्त्रनमें मुख्य है, या श्वानके शब्द करके पुरुष पूर्वजन्मके कर्मनको फल तामें शुभाशुभ सुखपूर्वक जानबेकू समर्थ होय हैं ॥ १ ॥ विमशक इति ॥शकुनी विचारको करबेवाली होय. शकुनशास्त्रमें चतुर होय, शुद्ध बुद्धि जाकी होय. निरंतर योग्य होय, यथार्थ वका होय. पवित्र होय. सर्वकी चेष्टानकू जाने शकुनमें आचार्य पदको अधिकारी होय. वो शकुन देखे ॥२॥ श्वेति ॥ श्वा १ श्वान २ भल्लू ३ भषण ४ कोलेयक ६ कपिल ६ जागरूक ७ मंडल ( कुक्कुर९यक्ष १० शुनक ११ ये सरमाको बेटाखान ताके
For Private And Personal Use Only