Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काकरुते दिक्प्रकरणे द्वितीयप्रहरे शुभाशुभफलम् । (२७३)
इति दिक्प्रकरणे प्रथमः प्रहरः॥ प्राच्यां द्वितीय प्रहरे विरावैः काकस्य कश्चित्पथिकोऽभ्युपैति।। चौराद्यं व्याकुलतातिबही जायेत काचिन्महती च शंका॥ .॥२७॥ हुताशदेशे नियतं कलिः स्यात्प्रियागमाकर्णनयोपिदाप्ती ॥ यामे च वृष्टिमहती च भीतिः प्रियस्य वश्यस्य तथागमः स्यात् ॥ २८ ॥ रक्षोदिशि प्राणभयं तथा स्युः स्त्रीभोगलाभाखिलरुक्प्रणाशाः॥ भवेत्प्रतीच्या प्रवलानलाप्तिर्योषागमो वृद्धिसुवपणं च ॥२९॥
॥टीका ॥ शे सुखभोगसंगः संतानसंपदविणेष्टसिद्धयः स्युः ।। २६ ॥ इति वसंतराजटीकायां काकरुते दिक्प्रकरणे प्रथममहरे शुभाशुभफलम् ॥ प्राच्यामिति ॥ द्वितीयमहरे पूर्वस्यां काकस्य विरावैः कश्चित्पथिकोऽभ्युपैति चौराद्भयं स्यात् बढी व्याकुलता स्यात् काचिन्महती शंका जायेत ॥ २७ ॥ हुता. शेति ॥ हुताशदेशेमिकोणे नियतं कलिः स्यात् तथा प्रियागमाकर्णनयोषि. दाप्ती भवतः याम्ये च महती भीतिः स्यात् तथा प्रियस्य वश्यस्यागमः स्यात् ॥ २८ ॥ रक्षोदिशीति ॥ रक्षोदिशि नैर्ऋते प्राणभयं स्यात् तथा स्त्रीभीज्यलाभाखिलरुक्प्रणाशाः स्युः प्रतीच्या प्रवलानलाप्तिर्भवेत तथा योषागमः वृद्धिः
॥ भाषा॥ लै तो सुख, भोग, का, सम्मान, संपदा, धन, इष्टसिद्धि ये होय ॥ २६ ॥
इति श्रीवसंतराजभाषाटीकायां दिक्प्रकरण प्रथमप्रहरे शुभाशुभफलम् ॥ २ ॥ पूर्व दिशामें दूसरे प्रहरमें बोले तो कोई पथिकजन आवे और चौरते भय, और बहुत व्याकु लता कोई महान् शंका होय. ॥ २७ ॥ हुताशेति ॥ अग्निकोणमें दूसरे प्रहरमें बोले तो निश्चय कलह होय और प्रियके आगमनको श्रवण, और स्त्रीप्राप्ति होय, और जो दक्षिणमें बोले तो महान वृष्टि महान् भीति होय, और प्यारे वश्यको आगमन होय ॥ २८ ॥ रक्षोदिशीति ॥ नैर्ऋत्यकोणमें द्वितीयप्रहरमें बोले तो प्राणभय होय और स्त्री भोजन लाभ सर्वरोगको नाश ये होय. पश्चिममें बोले तो प्रबल अग्नि होय और स्त्रीको आगमन
१८
For Private And Personal Use Only