Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३०६) . वसंतराजशाकुने-द्वादशो वर्गः।।
॥ टीका॥ । ६ । क्लेनक्कनामिति शब्देन सुहृत्रिधनमाख्याति । ७ । कुरुतंकुरुतमिति शब्देन युद्धं दर्शयति । ८ । कुयंकुयामिति शब्देन परस्वेभ्यः पंचत्वमाख्याति । ९ । कोछुकोछु इति शब्देन शरीरहानिः।१०। कैकै इति शब्देन सत्याः भार्यायाः समागमनमाख्याति । ११ । काकामिति शब्देन लाभो भवति । १२ । कः कः इति शब्देन राजकीया भृत्याः किं वदंतीति वदति । १३ । कुलकुल इति शब्देन मृत्यु समादिशति । १४ । कक इति शब्देन मंगलमाख्याति ।१५। केंकेंकेमिति शब्देन बाढ़ द्रव्यलाभं वदति । १६ । कौंकोंकौमिति शब्देन ग्रामवासितस्कराद्रयं समादिशति । १७ । क्रीक्री इति शब्देन सुन्दर्याः प्राप्तिः स्यात् । १८ । कोवंकोवमिति शब्देन प्रियलक्ष्म्याः पशूनां च नाशो भवति । १९ । कुलंकुलमिति शब्देन बधवन्धनपूर्वकं राजतो भयं दर्शयति । २० । कोईकोई इति शब्देन भद्रं भवति । २१ । क्लेतं केतमिति शब्देन बलाहकवृष्टिं वदति । २२ । क्रौकोकौइति शब्देन मांगल्यकौतुके दर्शयति । २३ । कैकंकैकमिति शब्देन प्रापूर्णिकः समायाति । २४ । कोरंकोरंमिति शब्देन धनधान्यसमृद्धि वदति । २५ । कुरुटंकुरुटमिति शब्देन निष्कंटक राज्यं वदति । २६ ॥ करकंकरकमिति शब्देन बहूनां दर्शनं भवति। २७ । करकोकरको इति शब्देन कलिः स्यात् । २८ । केतंकेतमिति शब्देन रत्नहानिर्भवति । २९ । कुरुनुकुरुन, इति शब्देन श्रियः समागमो भवति । ३० । कुलकुल इति शब्देन वस्त्रलाभो भवति । ३१ । कैकंके इति शब्देन मुहृदागममाख्याति । ३२ ।
॥भाषा॥ कुरुतं या शब्द करके युद्धकू दिखावे ८ कुयंकुयं या शब्दकर परधनते मृत्यु होय ९ कोछुकोछु या शब्दकर शरीरकी हानि होय १० कैक या शब्दकर सतीको समागम होय. ११ कांकां या शब्दकर लाभ होय १२ कःकः या शब्दकर बोले तो राजभृत्य क्या कहै १३ कुलकुलु या शब्द करके मृत्यु जानना १४ क क या शब्दकरके मंगल कहै है १५ केंकें या शब्दकरके अत्यंत द्रव्य लाभ होय १६ को कौं को या शब्दक. रके ग्रामवासी चौरते भय कहै है १७ की क्री की या शब्दकरके सुन्दरीकी प्राप्ति होय १८ कोवं कोवं या शब्दकरके प्रियलक्ष्मीको और पशुनको नाश होय १९ कुलं कुलं या शब्दकरके वध. बन्धसहित राजाको भय होय २० कोईकोई या शब्द करके कल्याण होय २१ क्लेतं क्वेतं ये वाणी बोले तो मेघवृष्टी जाननी २२ क्रौं क्रौं कौं या शब्दकरके मांगल्य कौतुक दिखावे २३ कैकं कैकं या शब्दकरके खेतनाशकू प्राप्त होय जाय २४ कोरं कोरं या शब्दकरके धनधान्यसमृद्धि कहीहै २५ कुरुटं कुरुटं या शब्द करके निष्कंटक राज्य मिलै २६ करकंकरकं या शब्द करके बहुतनको दर्शन करावे २७ करकोकरको या
For Private And Personal Use Only